________________
१२४४
सुत्तागमे
[विवागसुयं
२ त्ता भगवं गोयम एवं वयासी-एह णं तुम्भे भंते ! म(म)म अणुगच्छह जा णं अहं तुम्भं मियापुत्तं दार-गं उवदंसेमि, तए णं से भगवं गोयमे मि-यादेवि पिट्ठओ समणुगच्छइ, तए णं सा मियादेवी तं कट्ठसगडियं अणुकदमाणी २. जेणेव भूमिघरे तेणेव उवागच्छइ २ त्ता चउप्पुडेणं वत्थेणं णासिगं बंधेइ णासिगं बंधमाणी भगवं गोयम एवं वयासी-तुन्भे(s)वि णं भंते ! एवं करेह तए णं से भगवं गोयमे मियादेवीए एवं वुत्ते समाणे तहेव करेइ, तए णं सा मियादेवी परंमुही भूमिघरस्स दुवारं विहाडेइ, त(ओ)ए णं गंऽधे निग्गच्छइ से जहा-नामए अहिमडे-इ वा सप्पकडेवरे इ वा जाव तओ(s)वि[य]णं अणिढतराए चेव जाव गंधे प-चत्ते, तए णं से मियापुत्ते दारए तस्स वि-उलस्स असणपाणखाइमसाइमस्स गंधेणं अभिभूए समाणे तंसि वि-उलंसि असणपाणखाइमसाइमंसि मुच्छिए० तं वि-उल असणं ४ आसएणं आहारेइ २ ता खिप्पामेव' विद्धंसेइ २ त्ता तओ पच्छा पूयत्ताए य सोणियत्ताए य परिणामेइ तं-पि-य गं पूयं च सोणियं च आहारेइ, तए णं भगवओ गोयमस्स तं मियापुत्तं दार-गं पासित्ता अयमेयारूवे अज्झथिए [५] समुप्पजित्था-अहो णं इमे दारए पुरापोराणाणं दुच्चिण्णाणं दुप्पडिकंताणं असुभाणं पावाणं कडाणं कम्माणं पावर्ग फलवित्तिविसेसं पचणु(न)भवमाणे विहरइ,२ पच्चक्खं खलु अयं पुरिसे नर-गपडिरूवियं वेयणं वे(एईति)यइत्तिकट्टु मियं देवि आपुच्छइ २ त्ता मियाए देवीए गिहाओ पडिनिक्खमइ २ त्ता मियग्गाम नयरं मझमज्झेणं निग्गच्छइ २ ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहि-णपयाहिणं करेइ २ त्ता वंदइ नमसइ वं० २त्ता एवं वयासी-एवं खलु (भं०) अहं तुन्भेहिं अब्भणु-नाए समाणे मियग्गामं नयरं मज्झमज्झे-णं अणुप्पविसामि [२] जेणेव मियाए देवीए गि-हे तेणेव उवागए, तए णं सा मियादेवी ममं एजमाणं पासइ २ त्ता हट्ठातं चेव सव्वं जाव पूयं च सोणियं च आहारेइ, तए णं मम इमे अज्झत्थिए (०) समुप्पजित्था-अहो णं इमे दारए पुरा जाव विहरइ ॥ ४ ॥ से णं भंते ! पुरिसे पुव्वभवे के आ(सि)सी [? किं-नामए वा किगोए वा] कयरंसि गामंसि वा नयरंसि वा [2] कि वा दचा कि वा भोच्चा किं वा समायरित्ता केसिं वा पुरा जाव विहरइ ?, गोयमाइ समणे भगवं महावीरे भगवं गोयम एवं वयासी-एवं खलु गोयमा । तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सयदुवारे नामं नयरे होत्या रिद्ध(त्योत्थिमि(ए)य वण्णओ, तत्थ णं सयदुवारे नयरे धणवई नामं राया हो(हु)त्था वण्णओ, तस्स णं सयदुवारस्स नयरस्स अदूरसामंते