Book Title: Suttagame 01
Author(s): Fulchand Maharaj
Publisher: Sutragam Prakashan Samiti

View full book text
Previous | Next

Page 1286
________________ १२३४ सुत्तागमे [ पण्हावागरण रक्खिएहिं णिचं आमरणंतं च एसो जोगो णेयव्वो धितिम (या) ता मतिमातअणासवो अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिडो सुद्धो सव्वजिणमणुन्नातो, एवं चरत्थं संवरदारं फासियं पालितं सोहितं तीरितं किट्टितं आणाए अणुपालियं भवति, एवं नायमुणिणा भगवया पन्नविय परुवियं पसिद्धं सिद्धवरसासणमिणं आघवियं सुदेसितं पसत्यं चउत्यं संवरदारं समत्तंतिवेमि ॥ २७ ॥ जंबू ! अपरिग्गहसंबुडे व समणे आरंभपरिग्गहातो विरते विरते कोहमाणमायालोभा एगे असंजमे दो चेव रागदोसा तिन्नि य दंडगारवा य गुत्तीओ तिन्नि तिन्नि य विराहणाओ चत्तारि कसाया आणसन्नाविकहा तहा य हुंति चउरो पंच य किरियाओ समिति - इंदियमहव्वयाईं च छज्जीवनिकाया छच्च लेसाओ सत्त भया अट्ठ य मया नव चेव य वंभचेरवयगुत्ती दसप्पकारे य समणधम्मे एक्कारस य उवासकाणं वारस य भिक ( खूणं)खुपडिमा किरियठाणा य भूयगामा परमाधम्मिया गाहासोलसया असंजम अवंभणायअसमाहिठाणा सवला परिसहा सूयगडज्ञ्जयणदेवभावणउद्देसगुणपकप्पपावसुतमोहणिजे सिद्धातिगुणा य जोगसंगहे तित्तीसा आसातणा सुरिंदा आदि एकातियं करेत्ता एकुत्तरियाए [ड्डि]ड्ढीए तीसातो जाव उ भवे तिकाहिका विरतीपणिहीनु अविरतीमु य (अ० ) एवमादिमु वहुसु ठाणेसु जिणपसत्येसु अवितहेसु मासयभावेनु अवट्ठिएनु संकं कखं निराकरेत्ता सद्दहते सासगं भगवतो अणियाणे अगारवे अलुद्धे अमूढमणवयणकायगुत्ते ॥ २८ ॥ जो सो वीरवरवयणविरतिपवित्थरबहुविहप्पकारो सम्मत्तविद्धमूलो घितिकंदो विणयवेतितो निग्गततिलोकविपुलजसनि[विड] चियपीण[प] पीवरनुजातखधो पंचमहव्त्रयविसालसालो भावणतयंतज्ज्ञाणनुभजोगनाणपञ्चवरंकुरथरो बहुगुणकुसुमसमिद्धो सीलनुगंधो अणण्हवफलो पुणो य मोक्सवरचीजसारो मंदरगिरिसिहरचूलिका इव इमल्स मोक्खवरमुत्तिमग्गस्स सिहरभूओ संवरवरपादपो चरिनं संवरदारं, जत्य न कप्पइ गामागरनगरखेडकव्व• मदोमुहपट्टणासमयं च किचि अप्पं व बहु व अणुं व थूलं व तसथावर कायदव्वजायं नगसावि परिघेत्तुं ण हिरण्णसुवण्णखेत्तवत्यु न दासीदास भयकपे सहयगयगवेलगं (च) वा न जाणजुग्गस यणा-सणा-इ ण छत्तकं न कुंडिया न उवागहा न पेहरावयतालिका ण यावि अयतज्यतंवसीसककंसरयत जात त्वमणिमुत्तावारपुनमगिमिंग (लेस) सेलकायवरचेलचम्मपत्ताई महरिहाई परस्स अज्जोवबायलोभजगणाटं परिग्गहेडं गुगवओ न चावि पुष्ककलकंदमूलादियाई सगसत्तरसाई सव्यमन्नारं निहिवि जोगेहिं परिघेत्तुं ओसहमेसज भोयगट्टयाए संजएणं, कि कारणं ?, अपरिमितगाणणधरेहिं सीलगुगविणयतयसंजमनायकेहिं तित्ययरेहिं सव्वजग

Loading...

Page Navigation
1 ... 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314