Book Title: Suttagame 01
Author(s): Fulchand Maharaj
Publisher: Sutragam Prakashan Samiti
View full book text
________________
सुत्तागमे
१२३२
[पाहावागरण जहा भवे सुहम्मा ठितिसु लवसत्तमव्व पवरा दाणाणं चेव अभयदाणं क्रिमिरा[उ]ओ चेव कंवलाणं संघयणे चेव वनरिसमे संठाणे चेव समचउरंसे आणेमु य परमसुक्कज्झाणं णाणेसु य परमकेवलं तु सिद्धं लेसासु य परमसुक्कलेस्सा तित्यंकरे जहा
चेव मुणीणं वासेसु जहा महाविदेहे गिरिराया चेव मंदरवरे वणेसु जहा]ह नंदणवणं 'पवरं दुमेसु जहा जंवू सुदंसणा वीसुयजसा जीय नामेण य अयं दीवो, तुरगवती गयवती रहवती नरवती जह वीसुए चेव राया रहिए चेव जहा महारहगते, एवमणेगा गुणा अहीणा भवंति एकमि वंभचेरे जमि य आराहियंमि आराहियं ‘चयमिणं सव्वं, सील तवो य विणओ य संजमो य खंती गुत्ती मुत्ती तहेव इहलोइयपारलोइयजसे य कित्ती य पच्चओ य, तम्हा निहुएण बंभचेरै चरियव्वं सव्वओ विसुद्धं जावज्जीवाए जाव सेयद्विसंजउत्ति, एवं भणियं वयं भगवया, तं च इम-पंचमहव्वयसुव्वयमूलं, समणमणाइलसाहुसुचिन्नं । वेरविरामणपज्जवसाणं, सव्वसमुद्दमहोदधितित्यं ॥१॥ तित्थकरेहिं सुदेसियमग्गं, नरयतिरिच्छविवज्जिय-मग्गं । सव्वपवित्तिसुनिम्मियसारं, सिद्धिविमाणअवंगुयदारं ॥ २॥ देवनरिंदनमंसियपूयं, सव्वजगुत्तममंगलमग्गं । दुद्धरिसं गुणना[ग]कमेकं, मोक्खपहस्स स्वडिस[क]गभूयं ॥ ३ ॥ जेण सुद्धचरिएण भवइ सुवंभणो सुसमणो सुसाहसइसी समुणी ससंजए स एव भिक्खू जो सुद्धं चरति वंभचेरं, इमं च रतिरागदोसमोहपवट्टणकरं किंमज्झपमायदोसपासत्थसीलकरणं अभंगणाणि य तेल्लमजणाणि य अभिक्खणं
का खाखसीसकरचरणवदणधोवणसंवाहणगायकम्मपरिमद्दणाणुलेवणचुम्नवासधूव‘णसरीरपरिमंडणवाउसि(य)कहसियभणियनदृगीयवाइयनडनट्टकजल्लमपेच्छणवेलबक(जा)जाणि य सिंगारागाराणि य अन्नाणि य एवमादियाणि तवसंजमवंभचेरघातोवघातियाई अणुचरमाणेगं वंभचेरं वजेयव्वाई सव्वकालं, भावेयव्वो भवइ य अंतरप्पा इमेहिं तवनियमसीलजोगेहिं निच्चकालं, किं ते ?-अण्हाणकअदंतधावणसेयमलजल्लधारणं मूणवयकेसलोए य खमदमअचेलगखुप्पिवासलाघवसीतोसिणकट्ठसेजाभूमिनिसेज्जापरघरपवेसलद्धावलद्धमाणावमाणनिंदणदंसमसगफासनिय-मतवगुणविणयमादिएहिं जहा से थिरतर[ग] होइ वंभचेरं इमं च अवंभरविरमण'परिरक्खणठ्ठयाए पावयगं भगवया सुकहियं-अत्तहितं-पेच्चाभाविकं आगमेसिभई सुद्धं
नेयाउयं अकुडिलं अणुत्तरं सव्वदुक्खपावाण विउसवणं, तस्स इमा पंच भावणाओ ‘चउत्थ(व)यस्स होंति अवंभचेरवेरमणपरिरक्खणट्ठयाए, पढम सयणासणघरदुवारअंगणआगासगवक्खसालअभिलोयणपच्छवत्थुकपसाहणकण्हाणिकावकासा अवकासा जे य वेसियाणं अच्छंति य जत्य इत्यिकाओ अभिक्खणं मोहदोसरतिरांगचट्टणीओ कहिंति य कहाओ वहुविहांओ तेऽवि हु वजणिज्जा इत्यिसंसत्तसंकिलिट्ठा

Page Navigation
1 ... 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314