Book Title: Suttagame 01
Author(s): Fulchand Maharaj
Publisher: Sutragam Prakashan Samiti
View full book text
________________
सं०३]
सुत्तागमे
૧૨૨૬ सप्पुरिसनिसेवियं च मग्गं भीतो न समत्यो अणुचरिउं तम्हा न भातियव्वं भयस्स चा वाहिस्स वा रोगस्स वा जराए वा मच्चुस्स वा अन्नस्स वा ए(वमादिय)गस्स-वाएवं घेजेण भाविओ भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सञ्चजवसंपन्नो, पंचमकं हासं न सेवियव्वं अलियाई असंतकाई जंपति हासइत्ता परपरिभवकारणं च हासं परपरिवायप्पियं च हासं परपीलाकारगं च हासं भेदविमुत्तिकारकं च हासं अन्नोन्नजणियं च होज हास अन्नोन्नगमणं च होज मम्मं अन्नोनगमणं च होज कम्मं कंदप्पाभियोगगमणं च होज हास आसुरियं किव्विसत्तणं च जणेज हासं तम्हा हासं न सेवियव्वं एवं मोणेण भाविओ भवइ अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चजवसंपन्नो, एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुप्पणिहियं इमेहिं पंचहिवि कारणेहिं मणवयणकायपरिरक्खिएहिं निचं आमरणतं च एस जोगो णेयन्वो धितिमया मतिमया अणासवो अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिट्ठो सुद्धो-सव्वजिणमणुनाओ, एवं वितियं संवरदारं फासियं पालियं सोहियं तीरियं किट्टियं अणुपालियं आणाए आराहियं भवति, एव नायमुणिणा भगवया पन्नवियं परूवियं पसिद्ध सिद्धवरसासणमिणं आघवितं सुदेसि(य)तं पसत्थं वितियं संवरदारं समत्तं तिबेमि [इति वितियं दारं] ॥२५॥ जंबू! दत्तमणुण्णायसंवरो नाम होति ततियं सुव्वता ! महव्वतं गुणव्वतं परदव्वहरणपडिविरइकरणजुत्तं अपरिमियमणंततण्हाणुगयमहिच्छमणवयणकलुसआयाणसुनिग्गहियं सुसंजमियमणो]णहत्थपायनिभियं निग्गंथं णेट्टिकं निरुतं निरासवं निभयं विमुत्तं उत्तमनरवसभपवरवलवगसुविहितजणसंमतं परमसाहुधम्मचरण जत्थ य गामागरनगरनिगमखेडकब्बडमडंबदोणमुहसंवाहपट्टणासमगयं च किंचिदव्वं मणिमुत्तसिलप्पवालकंसदूसरययवरकणगरयणमादि पडियं पम्हढं विप्पणटुं न कप्पति कस्सति कहेउं वा गेव्हिडं वा अहिरनसुवन्निकेण समलेटुकंचणेणं अपरिग्गहसंवुडेणं लोगंमि विहरियव्व, जंपिय होजाहि दव्वजातं खल(थल)ग(य)तं खेत्त-गतरन्न-मंतरग(योतं वा किंचि तणकट्ठसक्करादि अप्पं च बहुं च अणुं च थूलग वान कप्प(ती)ति उग्गहमि अदिण्णमि गिहिउँ जे, हणि हणि उग्गह अणुन्नविय गेण्हियव्वं वजेयन्वो [य] सव्वकालं अचियत्तघरप्पवेसो अचियत्तभत्तपाणं अचियत्तपीढफलगसेज्जासंथारगवत्थपत्तकंबलरयहरणनिसेजचोलपट्टगमुहपोत्तियपायपुंछणाइ भायणभंडोवहिउवकरणं परपरिवाओ परस्स दोसो 'परवंवएसेणं जं च गेण्हई परस्स नासेइ जं च सुकयं दाणस्स य अंतरातियं दाणविप्पणासो पेसुन्नं चेव मच्छरित्तं च, जेविय पीढफलगसेज्जासंथारगवत्य(पत्त)पायकंबल[रयहरणनिसेजचोलपट्टग मुहपोत्तियपायपुंछणादिभायणभंडोवहिउदकरणं

Page Navigation
1 ... 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314