________________
सं०३]
सुत्तागमे
૧૨૨૬ सप्पुरिसनिसेवियं च मग्गं भीतो न समत्यो अणुचरिउं तम्हा न भातियव्वं भयस्स चा वाहिस्स वा रोगस्स वा जराए वा मच्चुस्स वा अन्नस्स वा ए(वमादिय)गस्स-वाएवं घेजेण भाविओ भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सञ्चजवसंपन्नो, पंचमकं हासं न सेवियव्वं अलियाई असंतकाई जंपति हासइत्ता परपरिभवकारणं च हासं परपरिवायप्पियं च हासं परपीलाकारगं च हासं भेदविमुत्तिकारकं च हासं अन्नोन्नजणियं च होज हास अन्नोन्नगमणं च होज मम्मं अन्नोनगमणं च होज कम्मं कंदप्पाभियोगगमणं च होज हास आसुरियं किव्विसत्तणं च जणेज हासं तम्हा हासं न सेवियव्वं एवं मोणेण भाविओ भवइ अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चजवसंपन्नो, एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुप्पणिहियं इमेहिं पंचहिवि कारणेहिं मणवयणकायपरिरक्खिएहिं निचं आमरणतं च एस जोगो णेयन्वो धितिमया मतिमया अणासवो अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिट्ठो सुद्धो-सव्वजिणमणुनाओ, एवं वितियं संवरदारं फासियं पालियं सोहियं तीरियं किट्टियं अणुपालियं आणाए आराहियं भवति, एव नायमुणिणा भगवया पन्नवियं परूवियं पसिद्ध सिद्धवरसासणमिणं आघवितं सुदेसि(य)तं पसत्थं वितियं संवरदारं समत्तं तिबेमि [इति वितियं दारं] ॥२५॥ जंबू! दत्तमणुण्णायसंवरो नाम होति ततियं सुव्वता ! महव्वतं गुणव्वतं परदव्वहरणपडिविरइकरणजुत्तं अपरिमियमणंततण्हाणुगयमहिच्छमणवयणकलुसआयाणसुनिग्गहियं सुसंजमियमणो]णहत्थपायनिभियं निग्गंथं णेट्टिकं निरुतं निरासवं निभयं विमुत्तं उत्तमनरवसभपवरवलवगसुविहितजणसंमतं परमसाहुधम्मचरण जत्थ य गामागरनगरनिगमखेडकब्बडमडंबदोणमुहसंवाहपट्टणासमगयं च किंचिदव्वं मणिमुत्तसिलप्पवालकंसदूसरययवरकणगरयणमादि पडियं पम्हढं विप्पणटुं न कप्पति कस्सति कहेउं वा गेव्हिडं वा अहिरनसुवन्निकेण समलेटुकंचणेणं अपरिग्गहसंवुडेणं लोगंमि विहरियव्व, जंपिय होजाहि दव्वजातं खल(थल)ग(य)तं खेत्त-गतरन्न-मंतरग(योतं वा किंचि तणकट्ठसक्करादि अप्पं च बहुं च अणुं च थूलग वान कप्प(ती)ति उग्गहमि अदिण्णमि गिहिउँ जे, हणि हणि उग्गह अणुन्नविय गेण्हियव्वं वजेयन्वो [य] सव्वकालं अचियत्तघरप्पवेसो अचियत्तभत्तपाणं अचियत्तपीढफलगसेज्जासंथारगवत्थपत्तकंबलरयहरणनिसेजचोलपट्टगमुहपोत्तियपायपुंछणाइ भायणभंडोवहिउवकरणं परपरिवाओ परस्स दोसो 'परवंवएसेणं जं च गेण्हई परस्स नासेइ जं च सुकयं दाणस्स य अंतरातियं दाणविप्पणासो पेसुन्नं चेव मच्छरित्तं च, जेविय पीढफलगसेज्जासंथारगवत्य(पत्त)पायकंबल[रयहरणनिसेजचोलपट्टग मुहपोत्तियपायपुंछणादिभायणभंडोवहिउदकरणं