________________
૧૨૨૮
मुत्तागमे
[पण्हावागर अह केरिसकं पुणाइ सचं तु भासियव्वं ?, जं तं दव्धेहि पबवेहि य गुणेहि कम्मेहि बहुविहेहिं सिप्पेहिं आगमेहि य नामक्खायनिवाउवसरगतद्धियसमाससंधिपदहे उजी. गियउणादिकिरियाविहाणधातुसरविभत्तिवनजुत्तं तिक दसविहंपि सच जह भनियं तह य कम्मुणा होइ दुवालसविहा होइ भासा वयणंपि-य होइ सोलसविहं, एवं भरहंतमणुन्नायं समिक्खियं संजएण कालंमि य वत्तव्यं ॥ २४ ॥ इमं च अलियपिनुणफरुसकडुयचवलवयणपरिरक्खणट्टयाए पाचयणं भगवया तुकहियं अत्तहिचं पेजाभाविकं आगमेसिभई सुद्धं नेयाउयं अकुडिलं अणुत्तरं सव्वदुक्खपावाणं विओसमणं, तस्स इमा पंच भावणाओ वितियस्स वयस्स अलियवयणस्स वेरमगपरिरक्तगट्टयाए, पढमं सोऊणं संवरटं परमहं सुट्ट जाणिऊण न वेगियं न तुरियं न चवलं न कडुयं न फरुसं न साहसं न य परस्स पीलाकरं सायनं सयं च हियं च मियं व गाहगं च सुद्धं संगयमकाहलं च समिक्खितं संजतेण कालंमि य वत्तव्वं एवं अणुवीतिसमितिजोगेण भाविओ भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सचनवसंपुन्नो, वितियं कोहो ण सेवियव्वो, कुद्धो चंडिवि[यो]ओ मणूसो अलियं भणेज पिसुणं भणेज फरसं भणेज अलियं पिसुणं फल्सं भणेज कलहं करेजा वेरं करेजा विकह करेजा कलहं वेरं विकह करेजा सच्चं हणेज सील हणेज विणयं हणेज सचं स्रीलं विणयं हणेज्ज वेसो हवेज वत्युं भवेज गम्मो भवेज वेसो वत्युं गम्मो भवेज एवं अन्नं च एवमादियं भणेज कोहग्गिसंपलित्तो तम्हा कोहो न सेवियन्यो, एवं खंतीइ भाविओ भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सचजवसंपन्नो, ततियं लोभो न सेवियन्वो लुद्धो लोलो भणेज अलियं खेत्तस्स व वत्युस्स व कतेण १ लुद्धो लोलो भणेज अलियं कित्तीए लोभस्स व कएण २ लुद्धो लोलो भणेज अलियं रिद्धी(ए)य व सोक्खस्स व कएण ३ लुद्धो लोलो भणेज अलियं भनस्स व पाणस्स व कएण ४ लुद्धो लोलो भणेज अलियं पीढस्स व फलगरस व कएण ५ लुद्धो लोलो भणेज अलियं सेजाए व संथारकस्स व कएण ६ लुद्धो लोलो भणेज अलियं वत्थस्स व पत्तस्स व कएण ७ लुद्धो लोलो भणेज अलियं कंबलस्स व पायपुंछणस्स व कएण ८ लुद्धो लोलो भणेज अलियं सीसस्स व सिस्सिणीए व कएण ९ लुद्धो लोलो भणेज अलियं अन्नेसु य एवमादिसु वहुतु कारणसतेसु, लुद्धो लोलो भणेज अलियं तम्हा लोभो न सेवियव्वो, एवं मुत्तीय भाविओ भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सञ्चजवसंपन्नो, चउत्थं न भाइयव्वं भीतं खु भया अइंति लहुयं भीतो अवितिजओ मणूसो भीतो भूतेहिं विप्पइ भीतो अन्न-पि हु भेसेज्जा भीतो तवसंजमं-पि हु मुएन्जा भीतो य भरं न नित्थरेजा