Book Title: Suttagame 01
Author(s): Fulchand Maharaj
Publisher: Sutragam Prakashan Samiti
View full book text
________________
सं० २] सुत्तागमे
१२२७ तीरिय किटियं आराहियं आणाते अणुपालियं भवति, ए(य)वं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्ध सिद्धं सिद्धवरसासणमिणं आघवितं सुदेसितं पसत्य 'पढम संवरदार समत्तं तिबेमि [इति पढमं संवरदारं] ॥ २३ ॥ जंबू ! वितियं च सच्चवयणं सुद्धं सुचियं सिवं सुजायं सुभासियं सुव्वयं सुकहियं सुदिलु सुपतिट्ठियं सुपइट्ठियजसं सुसंजमियवयणवुइयं सुरवरनरवसभपवरवलवगसुविहियजणवहुमयं परमसाहुधम्मचरणं तवनियमपरिग्गहियं सुगतिपहदेस[ग] के च लोगुत्तमं वयमिणं विजाहरगगणगमणविजाणसाहकं सग्गमग्गसिद्धिपहदेसकं अवितहं तं सच्चं उज्जयं अकुडिलं भूयत्थं अत्थतो विसुद्धं उज्जोयकरं पभासकं भवति सव्वभावाण जीवलोगे अविसंवादि जहत्थमधुरं पञ्चक्खं दयिवयंव जं तं - अच्छेरकारकं अवत्यंतरेसु चहुएतु माणुसाणं सच्चेण महासमुहमज्झेवि चिट्ठति न निमज्जति मूढाणिया-वि पोया सच्चेण य उदगसंभमंमिवि न बुज्झइ न य मरंति थाहं ते लभंति सच्चेण य अगणिसंभमंमिवि न डझति उज्जुगा मणूसा सच्चेण य तत्ततेल्लतउलोहसीसकाई छिवंति धरेंति न य उज्झंति मणूसा पव्वयकडकाहिं मुच्चंते न य मरति सच्चेण य परिग्ग(ही)हिया असिपंजरगया समराओ-वि णिइंति अणहा य सन्चवादी वहवंधभियोगवेरघोरेहिं पमुच्चति य अमित्तमज्झाहिं निइंति अणहा य सच्चवादी सादेव्वाणि य देवयाओ करेंति सञ्चवयणे रताणं । तं सचं भगवं तित्थकरसुभासियं दसविहं चोद्दसपुव्वीहिं पाहुडत्थविदितं महरि(सि)सीण य समय(पइ)प्पदि(नचि)नं देविंदनरिदभासियत्यं वेमाणियसाहियं महत्थं मंतोसहिविज्जासाहणत्यं चारणगणसमणसिद्धविज्ज मणुयगणाणं वंदणिज अमरगणाणं अच्चणिजं असुरगणाणं च पूयणिज्ज अणेगपासंडिपरिग्गहितं जं तं लोकमि सारभूयं गंभीरतरं महासमुद्दाओ थिरतरगं मेरुपव्वयाओ सोमतरगं चंदमंडलाओ दित्ततरं सूरमंडलाओ विमलतरं सरयनहयलाओ सुरभितरं गंधमादणाओ जेविय लोगम्मि अपरिसेसा मंतजोगा जवा य विज्जा य जंभका य अत्थाणि य सत्थाणि य सिक्खाओ य आगमा य स(चा)व्वाणिवि ताई सच्चे पइढ़ियाई, सञ्चंपि-य संजमस्स उवरोहकारकं किंचि न वत्तव्वं हिंसासावजसंपउत्तं भेयविकहंकारकं अणत्यवायकलहकारकं अणजं अववायविवायसंपउत्तं वेलवं ओजधेजबहुलं निल्लज लोयगरहणिजं दुढिं दुस्सुयं अमुणियं अप्पणो थवणा परेसु निंदा न तंसि मेहावी ण तंसि धन्नो न तसि पियधम्मो न तं कुलीगो न तंति दाण[व]पती न तसि सूरो न तसि पडिरूबो न तसि लट्ठो न पंडिओ न वहुस्तुओ नवि य तं तवस्सी ण यावि परलोगणिच्छियमतीऽसि सव्वकालं जातिकुलस्ववाहिरोगेण बावि जं होइ बजणिज्जं दु(हओ)हिलं उवयारमतिकतं एवंविहं सच्चपि न वत्तव्वं,

Page Navigation
1 ... 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314