Book Title: Suttagame 01
Author(s): Fulchand Maharaj
Publisher: Sutragam Prakashan Samiti
View full book text
________________
सुत्तागमे
१२०९ आइद्धा पुणभवंधकारे भमंति भीमे दुग्गतिवसहिमुवगया, ते य दीसंतिह दुग्गया दुरंता परवसा अत्थभोगपरिवजिया असुहिता फुडियच्छविवीभच्छविवन्ना खरफल्सविरत्तज्झामझुसिरा निच्छाया लल्लविफलवाया असकतमसकया अगंधा अचेयणा दुन्भगा अकंता काकस्सरा हीणभिन्नघोसा विहिंसा जडवहिरन्ध(मू)या य मम्मणा अ(क)कंतविकयकरणा णीया णीयजणनिसेविणो लोगगरहणिज्जा भिच्चा असरिसजणस्स पेस्सा दुम्मेहा लोकवेदअझप्पसमयसुतिवजिया नरा धम्मबुद्धिवियला
अलिएण य तेणं पडज्झमाणा असंतएण य अवमाणणपट्ठिमंसाहिक्खेवपिसुणमेयण-गुरुबंधवसयणमित्तवक्खारणादियाइं अभक्खाणाई बहुविहाई पावेंति अ(मणोर)गुवमाणि]ई हिययमणदूमकाई जावजीवं दुरुद्धराई अणि?(स)खरफरुसवयणतज्जणनिन्भच्छणदीणवदणविमणा कुभोयणा कुवाससा कुवसहीसु किलिस्संता नेव सुहं नेव निव्वुइं उवलभंति अच्चंतविपुलदुक्खसयसंपलित्ता । एसो सो अलियवयणस्स फलविवाओ इहलोइओ परलोइओ अप्पसुहो बहुदुक्खो महमओ बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चइ, न य अवेदयित्ता अत्थि हु मोक्खोत्ति, एवमाहंसु नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेजो कहेसी य अलियवयणस्स फलविवागं एयं तं वितीयंपि अलियवयणं लहुसगलहुचवलभणियं भयंकर दुहकर अयसकर वेरकरगं अरतिरतिरागदोसमणसंकिलेसविरयणं अलियणियडिसादिजोगवहुलं नी-यजणनिसेवियं निस्संसं अप्पच्चयकारकं परमसाहुगरहणिज्जं परपीलाकारकं परमकण्हलेससहियं दुग्गतिविनिवायवडणं (भव)पुणव्भवकरं चिरपरिचियमणुगयं दु(रुत्तं)रंतं वितियं अधम्मदारं समत्तं ॥ ८ ॥ जंवू ! तइयं च अदत्तादाणं हरदहमरणभयकलुसतासणपरसंतिगऽभेजलोभमूलं कालविसमसंसियं अहोऽच्छिन्नतण्हपत्थाणपत्योइमइयं अकित्तिकरणं अणज्जं छिद्दमंतरविधुरवसणमग्गणउस्सवमत्तप्पमत्तपसुत्तवंचणक्खिवणघायणपराणिहुयपरिणामतकरजणबहुमयं अकलुणं रायपुरिसरक्खियं सया साहुगरहणिज्ज पियजणमित्तजणभेदविप्पीतिकारकं रागदोसबहुलं पुणो य उप्पूरसमरसंगामडमरकलिकलहवेहकरणं दुग्ग[ति]इविणिवायवडणं भवपुणब्भवकरं चिरपरिचितमणुगयं दुरंतं तइयं अधम्मदारं ॥९॥तस्स य णामाणि गोन्नाणि होति तीसं, तंजहा-चोरिनं १ परहडं २ अदत्तं ३ कूरि (कुरुटुय)क(य)डं ४ परलाभो ५ असंजमो ६ परधणंमि गेही ७ लोलिनं ८ तक्करत्तणंति-य ९अवहारो १० हत्थल(हु)त्तणं ११ पावकम्मकरणं १२ तेणिकं १३ हरणविप्पणासो १४ आदियणा १५ लुंपणा 'धणाणं १६ अप्पच्चओ १७ ओ(ओवीलो १८ अक्खेवो १९ खेवो २० विक्खेवो २१ कूडया २२ कुलमसी य २३ कंखा २४ लालप्पणपत्थणा य २५ (आससणाय)

Page Navigation
1 ... 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314