Book Title: Suttagame 01
Author(s): Fulchand Maharaj
Publisher: Sutragam Prakashan Samiti

View full book text
Previous | Next

Page 1267
________________ म. ] सुत्तागमे १२१५ उव्विगावासवसहिं जहिं आउयं निबंधति पावकम्मकारी बंधवजणसयणमित्तपरिचजिया अणिट्ठा भवंति अणादेजदुन्विणीया कुठाणासणकुसेजकुभोयणा असुइणो कुसंघयणकुप्पमाणकुसंठिया कुरुवा बहुकोहमाणमायालोभा वहुमोहा धम्मसन्नसम्मत्तपन्भट्ठा दारिदोवद्दवाभिभूया निच्च परकम्मकारिणो जीवणत्थरहिया किविणा परपिंडतकका दुक्खलद्धाहारा अरसविरसतुच्छकयकुच्छिपूरा परस्स पेच्छंता रिद्धिसकारभोयणविसेससमुदयविहिं निंदता अप्पक कयंतं च परिवयंता इह य पुरेकडाई कम्माई पावगाई विमणसो सोएण डज्झमाणा परिभूया होंति सत्तपरिवज्जिया य मेभासिप्पकलासमयसत्थपरिवजिया जहाजायपसुभूया अवियत्ता णिच्चनीयकम्मोवजीविणो लोयकुच्छणिजा मोघमणोर[हा हनिरासबहुला आसापासपडिबद्धपाणा अत्थोपायाणकामसोक्खे य लोयसारे होति अफलवंतका य सुझुविय उज्जमंता तद्दिवसुजुत्तकम्मकयदुक्खसंठवियसिस्थपिंडसंचयप[क]राखीणदव्वसारा निचं अधुवधणधण्णकोसपरिभोगविवज्जिया रहियकामभोगपरिभोगसव्वसोक्खा परसिरिभोगोवभोगनिस्साणमग्गणपरायणा वरागा अकामिकाए विणेति दुक्खं व सुहं णेव निव्वुर्ति उवलभंति अचंतविपुलदुक्खसयसंपलित्ता परस्स दव्वेहिं जे अविरया, एसो सो अदिण्णादाणस्स फलविवागो इहलोइओ पारलोइओ अप्पसुहो बहुदुक्खो महन्भओ बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुञ्चति, न य अवेयइत्ता अत्यि उ मोक्खोत्ति, एवमाहंसु णायकुल-गंदणो महप्पा जिणो उ वीरवरनामधेजो कहेसी य अदिण्णादाणस्स फलविवागं एवं तं ततियंपि अदि-ण्णा दाणं हरदहमरणभयकलुसतासणपरसंतिकभेजलोभमूलं एवं जाव चिरपरिगतमणुगतं दुरंतं ततियं अहम्मदारं समत्तं तिबेमि ॥ १२ ॥ जंबू! अभं च चउत्थं सदेवमणुयासुरस्स लोयस्स पत्थणिज्जं पंकपणयपासजालभूयं थीपुरिसनपुंसवेदचिंचं तवसंजमवंभचेरविग्घं भेदायतणवहुपमादमूलं कायरकापुरिससेवियं सुयणजणवजणिज्जं उद्दनरयतिरियतिलोकपइट्ठाणं जरामरणरोगसोगवहुलं वधवंधविघातदुविधायं दसणचरित्तमोहस्स हेउभूयं चिरपरि [गय]चितमणुगयं दुरंतं चउत्यं अधम्मदार ॥ १३ ॥ तस्स य णामाणि गोन्नाणि इमाणि होति तीसं, तं०-अभं १ मेहुणं २ चरंतं ३ संसग्गि ४ सेवणाधिकारो ५ संक्रप्पो ६ वाहणा पदाणं ७ दप्पो ८ मोहो ९ मणसं खेवो]खोभो १० आणिग्गहो ११ बुग्गहो १२ विघाओ १३ विभंगो १४ विन्भमो १५ अधम्मो १६ असीलया १७ गामधम्मति]तत्ती १८ रती १९ राग(चिंता)कामभोगमारो २१ वेरं २२ रहस्सं २३ गुज्नं २४ बहुमाणो २५ चंभचेरविग्यो २६ वावत्ति २७ विराहणा २८ पसंगो २९ कामगुणोत्ति ३० विय

Loading...

Page Navigation
1 ... 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314