________________
२०म०१] सुंतागमे
११८५ समा-णा रयणावलि (त०) उवसंपजित्ता-णं विहरइतं०-चउत्थं करेई चउत्थं करेत्ता सव्वकामगुणियं पारेइ सव्वकामगुणियं पारेत्ता छ8 करेइ छठें करेत्ता सव्वकामगुणियं पारेइ २ अट्ठमं करेइ २ सव्वकाम० २ अट्ठ छट्ठाई करेइ २ सव्वकाम० २ चउत्यं करेइ २ सव्वकाम० २ छठें करेइ २ सव्वकाम० २ अट्ठमं करेइ २ सव्वकाम० २ दसमं करेइ २ सव्वकाम० २ दुवालसमं करेइ २ सव्वकाम० २ चोद्दसमं० २ सव्व० २ सोलसमं० २ सव्व० २ अट्ठारसमं० २ सव्व० २ वीसइमं० २ सव्व० २ वावीसइमं० २ सव्व० २ चउवीसइमं० २ सव्व० २ छन्वीसइमं० २ सव्व० २ अट्ठावीसइमं० २ सव्व० २ तीसइमं० २ सव्व० २ बत्तीसइमं० २ सव्व० २ चोत्तीसइमं० २ सव्व० २ चोत्तीसं छट्ठाई करेइ २ सव्व०२ चोत्ती(सइम)सं करेइ २ सव्व० २ वत्ती-सं० २ सव्व० २ तीसं० २ सव्व० २ अट्ठावी-सं० २ सव्व० २ छन्वी-सं० २ सव्व० २ चउवी-सं० २ सव्व० २ वावी-सं० २ सव्व० २ वी-सं० २ सव्व० २ अट्ठार(सम)सं० २ सव्व० २ सोलसमं० २ सव्व० २ चोइसमं० २ सव्व० २ वारसमं० २ सव्व० २ दसमं० २ सव्व० २ अट्ठमं० २ सव्व० २ छटुं० २ सव्व० २ चउत्थं० २ सव्व० २ अट्ठ छट्ठाई करेइ २ सव्व० २ अट्ठमं करेइ २ सव्व० २ छठें करेइ २ सव्व० २ चउत्यं० २ सव्व० एवं खलु एसा रयणावलीए तवोकम्मस्स पढमा परिवाडी एगेणं संवच्छरेणं तिहिं मासेहिं बावीसाए य अहोरत्तेहिं अहासुत्ता जाव आराहिया भवइ, तयाणंतरं च णं दोच्चाए परिवाडीए चउत्थं करेइ २ विगइवजं पारेइ २ छठें करेइ २ विगइवजं पारेइ (०) एवं जहा पढमाए-वि नवरं सव्वपारणए विगइवज्ज पारेइ जाव आराहिया भवइ, तयाणंतरं च णं तच्चाए परिवाडीए चउत्यं करेइ चउत्थं करेत्ता अलेवाडं पारेइ सेसं तहेव, एवं चउत्था परिवाडी नवरं सव्वपारणए आयंबिलं पारेइ सेसं [तहेव] तं चेव,-'पढमंमि सव्वकामं पारणयं बिइयए विगइवजं । तइयंमि अलेवाडं आयंबि(लमो)लं चउत्थंमि ॥१॥' तए णं सा काली अजा रयणावली-तवोकम्मं पंचहिं संवच्छरेहिं दोहि य मासेहिं अट्ठावीसाए य दिवसेहिं अहासुत्तं जाव आराहेत्ता जेणेव अज्जचंदणा अज्जा तेणेव उवा० २ त्ता अजचंदणं अजं वंदइ नमसइ वं० २ त्ता वहहिं चउत्थ[.] जाव अप्पाणं भावेमाणी विहरइ, तए णं सा काली अज्जा तेणं उ(ओ)रालेणं 'जाव धमणिसंतया जाया यावि होत्था से जहा इंगाल० जाव सहुयहुयासणे इव भासरासिपलिच्छण्णा तवेणं तेएणं तवतेयसिरीए अ-तीव
७५ सुत्ता०