________________
सुत्तागमे
[भगवई
अपजत्तग० चेव । गन्भवतियमणुस्सपंचिंदिय० पुच्छा, गोयमा! दुविहा प०, तंजहा-पजत्तगगब्भवतिय०अपजत्तगगब्भवकंतिय० । असुरकुमारभवणवासिदेव० पुच्छा, गोयमा ! दुविहा प०, तंजहा-पजत्तगअसुरकुमार० अपज्जत्तगअसुर०, एवं जाव पजत्तगणियकुमार एवं अपजत्तग० य, एवं एएणं अभिलावेणं दुयएणं भेएणं पिसाय० य जाव गंधव्व०, चंद० जाव ताराविमाण०, सोहम्मकप्पोववण्णग० जाव अच्चुय०, हिट्ठिमहिट्ठिमगेविजकप्पाईय० जाव उवरिमउवरिमगेविज०, एवं विजयअणुत्तरो० जाव अपराजिय०, सव्वट्ठसिद्धकप्पाईय० पुच्छा, गोयमा ! दुविहा प०, तंजहा-पजत्तगसव्वट्ठसिद्धअणुत्तरो० अपज्जत्तगसव्वट्ठ जाव परिणया य, २ दंडगा ।। जे अपजत्ता सुहुमपुढविकाइयएगिदियपओगपरिणया ते ओरालियतेयाकम्मासरीरप्पओगपरिणया जे पजत्ता सुहुम० जाव परिणया ते ओरालियतेयाकम्मासरीरप्पओगपरिणया एवं जाव पजत्तगचउरिंदिय०, नवरं जे पजत्तवायरवाउकाइयएगिदियपओगपरिणया ते ओरालियवेउव्वियतेयाकम्मासरीरपओगपरिणया, सेसं तं
चेव, जे अपजत्तरयणप्पभापुढविनेरइयपंचिंदियपओगपरिणया ते वेउव्वियतेयाकम्मासरीरप्पओगपरिणया,एवं पजत्तय० वि, एवं जाव अहेसत्तम । जे अपज्जत्तगसंमुच्छिमजलयर जाव परिणया ते ओरालियतेयाकम्मासरीरप्पओगपरिणया एवं पज्जत्तग० वि, अपजत्तगगब्भवक्त्रंतिय० वि एवं चेव, पज्जत्तय० वि एवं चेव नवरं सरीरगाणि चत्तारि जहा बायरवाउकाइयाणं पजत्तगाणं, एवं जहा जलयरेसु चत्तारि आलावगा भणिया एवं चउप्पयउरपरिसप्पभुयपरिसप्पखहयरेसुवि चत्तारि आलावगा भाणियव्वा । जे संमुच्छिममणुस्सपंचिदियपओगपरिणया ते ओरालियतेयाकम्मासरीरप्पओगपरिणया, एवं गब्भवक्त्रंतियावि अपजत्तगा, पज्जत्तगावि एवं चेव, नवरं सरीरगाणि पंच भाणियव्वाणि, जे अपजत्ता असुरकुमारभवणवासि० जहा नेरइय तहेव, एवं पजत्तगावि, एवं दुयएणं भेएणं जाव थणियकुमार०, एवं पिसाय० जाव गंधव्व०, चंद० जाव ताराविमाण०, एवं सोहम्मकप्पो० जाव अच्चुअ०, हेट्ठिम २ गेवेज.जाव उवरिम गेवेज०,विजयअणुत्तरोववाइयजाव सव्वट्ठसिद्धअणु०,एक्लेकेणं दुयओ भेओ भाणियव्वो जाव जे पज्जत्तसव्वट्ठसिद्धअणुत्तरोवेवाइय जाव - परिणया ते वेउव्वियतेयाकम्मासरीरपओगपरिणया, दंडगा ३ ॥ जे अपज्जत्ता सुहमपुढविकाइयएगिदियपओगपरिणया ते फासिदियपओगपरिणया जे पजत्ता सुहमपुढविकाइय० एवं चेव, जे अपजत्ता वादरपुढविक्काइय० एवं चेव, एवं पजत्तगावि, एवं चउक्कएणं भएणं जाव वणस्सइकाइय०, जे अपजत्ता बेइंदियपओगपरिणया ते जिभिदियफ़ासिदियपओगपरिणया जे पज्जत्ता बेइंदिय० एवं चेव, एवं जाव चउरिदिय० नवरं एकेनं इंदियं वड्डे