________________
सुत्तागमे
[भगवई ६२२ जाव विहरइ, एवंमहिड्डिए जाव महासोक्खे सक्ने देविदे देवराया । सेवं भंते ! सेवं भंते ! ति ॥४०६॥ दसमसए छट्ठो उद्देसो समत्तो॥ ___ कहिन्नं भंते । उत्तरिल्लाणं एगोख्यमणुस्साणं एगोरुयदीवे नाम दीवे पन्नत्ते? एवं जहा जीवाभिगमे तहेव निरवसेसं जाव सुद्धदंतदीवोत्ति, एए अट्ठावीसं उद्देसगा भाणियव्वा । सेवं भंते ! सेवं भंते ! ति जाव विहरइ ॥ ४०७ ॥ दसमसए चउत्तीसइमो उद्देसो समत्तो॥ दस सयं समत्तं ॥ ___ उप्पल १ सालु २ पलासे ३ कुंभी ४ नाली य ५ पउम ६ कन्नी ७ य । नलिण ८ सिव ९ लोग १० काला ११ लंभिय १२ दस दो य एकारे ॥ १॥ उववाओ १ परिमाणं २ अवहारु ३ चत्त ४ बंध ५ वेए ६ य । उदए ७ उदीरणाए ८ लेसा ९ दिट्ठी १० य नाणे ११ य ॥ १॥ जोगु १२ वओगे १३ वन्न १४ ररामाई १५ ऊसासगे १६ य आहारे १७ । विरई १८ किरिया १९ बंधे २० सन्न २१ कसायि २२ त्थि २३ वंधे २४ य ॥ २ ॥ सन्निं २५ दिय २६ अणुबंधे २७ संवेहा २८ हार २९ ठिइ ३० समुग्घाए ३१ । चयणं ३२ मूलाईसु य उववाओ ३३ सव्वजीवाणं ॥ ३॥ तेणं कालेणं तेणं समएणं रायगिहे जाव पजुवासमाणे एवं वयासी-उप्पले णं भंते ! एगपत्तए कि एगजीवे अणेगजीवे ? गोयमा ! एगजीवे नो अणेगजीवे, तेण परं जे अन्ने जीवा उववजति ते णं णो एगजीवा अणेगजीवा। ते णं भंते । जीवा कओहिंतो उववजति किं नेरइएहितो उववजंति तिरिक्खमणुस्सदेवेहिंतो उववनंति ? गोयमा ! नो नेरइएहिंतो उचवज्जति तिरिक्खजोणिएहितोवि उववजन्ति मणुस्सेहिंतोवि उववजति देवेहितोवि उववनंति, एवं उववाओ भाणियन्वो जहा वकंतीए वणस्सइकाइयाणं जाव ईसाणेत्ति १। तेण भंते ! जीवा एगसमएणं केवइया उववज्जति ? गोयमा! जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं सखेजा वा असंखेजा वा उववज्जति २। ते णं भंते ! जीवा समए २ अवहीरमाणा २ केवइयकालेणं अवहीरंति ? गोयमा! ते णं असंखेजा समए २ अवहीरमाणा २ असंखेजाहिं उस्सप्पिणिओसप्पिणीहि अवहीरति नो चेव णं अवहिया सिया ३ । तेसिण भंते ! जीवाणं केमहालिया सरीरोगाहणा पण्णत्ता? गोयमा! जहनेणं अगुलस्स असंखेजहभागं उक्नोसेणं साइरेगं जोयणसहस्सं ४ । तेणं भंते ! जीवा णाणावरणिजस्स कम्मस्स किं बंधगा अवंधगा ? गोयमा! नो अबंधगा बंधए वा वंधगा वा एवं जाव अंतराइयस्स, नवरं आउयस्स पुच्छा, गोयमा! बंधए वा अवंधए वा बंधगा वा अवंधगा चा अहवा बंधए य अवंधए य अहवा वंधए य अवंधगाय अहवा बंधगा य अवंधए य अहवा बंधगा य अबंधगा य ८ एए अट्ठ