________________
सुत्तागमे
- [ सूयगड
i
नत्थ लोए अलोए वा नेवं सन्नं निवेसए । अत्थि लोए अलोए वा एवं सन्नं निवेसए ॥ १२ ॥ ७२२ ॥ नत्थि जीवा अजीवा वा नेवं सन्नं निवेसए । अत्थि जीवा 'अजीवा वा एवं सन्नं निवेस ॥ १३ ॥ ७२३ ॥ नत्थि धम्मे अधम्मे वा नेवं सन्नं निवेसए । अत्थि धम्मे अधम्मे वा एवं सन्नं निवेस ॥ १४ ॥ ७२४ ॥ नत्थि बन्धे व मोक्खे वा नेवं सन्नं निवेसए । अत्थि बन्धे व मोक्खे वा एवं सन्नं निवे - सए ॥ १५ ॥ ७२५ ॥ नत्थि पुण्णे व पावे वा नेवं सन्नं निवेसए । अत्थि पुण्णे व पावे वा एवं सन्नं निवेस ॥ १६ ॥ ७२६ ॥ नत्थि आसवे संवरे वा नेवं सन्नं निवेस | अत्थि आसवे संवरे वा एवं सन्नं निवेस ॥ १७ ॥ ७२७ ॥ नत्थि वेणा निजरा वा नेवं सन्नं निवेसए । अत्थि वेयणा निज्जरा वा एवं सन्नं निवेसए ॥ १८ ॥ ७२८ ॥ नत्थि किरिया अकिरिया वा नेवं सन्नं निवेसए । अत्थि किरिया अकिरिया वा एवं सन्नं निवेस ॥ १९ ॥ ७२९ ॥ नत्थि कोहे व माणे वा नेवं सन्नं निवेसए । अत्थि कोहे व माणे वा एवं सन्नं निवेस ॥ २० ॥ ७३० ॥ नत्थि माया व लोभे वा नेत्रं सन्नं निवेसए । अत्थि माया व लोभे वा एवं सन्नं निवेसए ॥ २१ ॥ ७३१ ॥ नत्थि पेजे व दोसे वा नेवं सन्नं निवेर्सए । अत्थि पेज़े व दोसे वा एवं सन्नं निवेसए ॥ २२ ॥ ७३२ ॥ नत्थि चाउरन्ते संसारे नेवं सन्नं निवेस ए । अत्थि चाउरन्ते संसारे एवं सन्न निवेसए ॥ २३ ॥ ७३३ ॥ नत्थि देवो व देवी वा नेवं सन्नं निवेसए । अत्थि देवो व देवी वा एवं सन्नं निवेस ॥ २४ ॥ ७३४ ॥ नत्थि सिद्धी असिद्धी वा नेवं सन्नं निवेसए । अत्थि सिद्धी असिद्धी वा एवं सन्नं निवेस ॥ २५ ॥ ७३५ ॥ नत्थि सिद्धी नियं ठाणं नेवं सन्नं निवेसए । अत्थि सिद्धी नियं ठाणं एवं सन्न निवेस ॥ २६ ॥ ७३६ ॥ नत्थि साहू असाहू वा नेवं सन्नं निवेसए | अत्थि साहू असाहू वा एवं सन्नं निवेस ॥ २७ ॥ ७३७ ॥ नंत्थि काण पावे वा नेवं सन्नं निवेसए । अस्थि कलाण पावे. वां एवं सन्नं निवेसए ॥ २८ ॥ ७३८ ॥ कलाणे पावए वा वि ववहारो न विज्जइ । जं वेरं तं न जाणन्ति समणा वालपण्डिया ॥ २९ ॥ ७३९ ॥ असेसं अक्खयं वावि सव्वदुक्खे इ वा पुगो । वज्झा पाणा न वज्झ त्ति इइ वायं न नीसरे ॥ ३० ॥ ७४० ॥ दीसन्ति समियायारा भिक्खुगो साहुजी विगो । एए मिच्छोवजीवन्ति इइ दिहिं न धारए ॥ ३१ ॥ ७४१ ॥ दक्खिणाए पडिलम्भो अस्थि वा नत्थि वा पुणो । न वियागरेज मेहावी सन्तिमग्गं च वूहए ॥ ३२ ॥ ७४२ ॥ इचेएहिं ठाणेहिं जिणदिट्ठेहिं संजए। धारयन्ते उ अप्पाणं आ मोक्खाएं परिव्वजासि ॥ ३३ ॥ ७४३ ॥ त्ति त्रेमि ॥ आयारसुयज्झयणं पञ्चमं ॥
१७०