Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
१९५
श्री सिंहश्रेष्ठिचरित्रम् अन्वयः- यत्र मे गन्तुं युक्तं स्यात् तत्र (त्वं) निदिश्यसे, तद् अपि
कार्यं ते अदेश्यं तद् भोः (त्वं) महामहिमा असि ॥३०॥ न यासि योजनशतादूर्ध्वमित्यस्ति ते व्रतम् । सहस्राद्योजनेभ्योऽग्रे त्वां मोक्ष्याम्यौष्ट्रिकैस्ततः ॥३१॥ अन्वयः- योजनशतादूर्ध्वं न यासि इति ते व्रतम् अस्ति, ततः त्वाम्
औष्ट्रिकैः सहस्रात् योजनेभ्यः अग्रे मोक्ष्यामि ॥३१॥ सिंहः श्रुत्वेत्यथ क्रोधावहित्थविहितस्मितः । ऊचेऽग्रतो नृणां पत्युः प्रत्युत्पन्नमतिः कृती ॥३२॥ अन्वयः- अथ इति श्रुत्वा क्रोध-अवहित्थ-विहित-स्मितः
प्रत्युत्पन्नमतिः कृती सिंहः नृणां पत्युः अग्रतः ऊचे ॥३२॥ स्वामिन्नसहमानस्ते विरहं निरहङ्कृतिः । अकार्षमुत्तराण्येवं देवादेशः शिरोमणिः ॥३३॥ अन्वयः- (हे) स्वामिन् ! ते विरहम् असहमानः निरहंकृतिः (अहं)
एवम् उत्तराणि अकार्ष, देवादेशः (तु मम) शिरोमणिः
(इव अस्ति) ॥३३॥ नृपः प्रीतोऽथ तद्वाचा विवाहाय व्यहारयत् । महासैन्य- महामन्त्रि-महाभटयुतं सुतम् ॥३४॥ अन्वयः- अथ तद्वाचा प्रीतः नृपः महासैन्यमहामन्त्रिमहाभटयुतं सुतं
विवाहाय व्यहारयत् ॥३४॥ पृथग्भूतमिवात्मानं सुहृदं हृदयप्रियम् । नृसिंहः सिंहमकरोत्तत्र सर्वक्रियागुरुम् ॥३५॥ १. अवहित्थ-छूपावq

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154