Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 79
________________ २३८ सुलभचरित्राणि-२ प्राप्ता पूर्वछविच्छटा येन सः इति प्राप्तपूर्वच्छविच्छटः, तम् २१ तार = अत्यंत यो सवा४ २२ तत्पुरोद्यानम् = तस्य पुरम् इति तत्पुरम् तत्पुरस्य उद्यानम् इति तत्पुरोद्यानम् = तेना न॥२॥ उद्यानने. २3 पपतुः, पा = प्रथम, परोक्षा ५२.५६. उ.प.द्वि.प. २४ सुरसे = स॥२॥ रसवाणु = शोभन: रसः यस्य तद् (म.प्र.) सुरसम् तस्मिन् २४ भ्रातृरसनारोगकारणम् = भ्रातुः रसनायाः रोगस्य कारणम् इति । भ्रातृरसनारोगकारणम् = (मानी मना रोगना ॥२९॥ने २५ प्रवचनक्षीरार्णववीचीनिभम् = अवयन ३५. क्षीरसमुद्रना तरंग स.२५॥ (वयनने) - प्रवचन एव क्षीरार्णवः = प्रवचनक्षीरार्णवः, क्षीरार्णवस्य वीचयः = क्षीरार्णववीचयः ताभिः निभम् = | २५ भवदवोद्भवक्लेशहरम् = भव एव दव इति भवदवः, भवदवात् उद्भवः यस्य सः = भवदवोद्भवः भवदवोद्भवश्चासौ क्लेशश्च इति। तम् हरति इति भवदवोद्भवक्लेशहरम् - तद्, भवदवोद्भवक्लेशहरम् = संसा२३५ દાવાનલમાં ઉત્પન્ન થતાં ક્લેશને દૂર કરનાર. २६ भूभूषाभूतम् = पृथ्वीनी भूष१३५ - आहूतपुरुहूतपुरप्रभम् = इवान ४२॥येदीछे इन्द्रपुरीना प्रमा सेना 3. पुरुहूतस्य पुरस्य प्रभा - पुरुहूत पुर प्रभा आहूता पुरुहूतपुरप्रभा येन तद्

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154