Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
श्री सुमित्रमंत्री चरित्रं
२७१
- नासीरवीरश्वासोर्मिभिः समुड्डीनारिमण्डलं यस्य सः = नासीरवीर - श्वासोमि समुड्डीनारिमण्डलः । जिनभक्तिलताद्रुमः = निलति३पी लता भाटे वृक्ष જિનભક્તિરૂપી માટે
• जिनभक्तिः एव लता, (अव) लतायै वृक्षः (चतु.)
―
विश्वसौरभ्यकृत् = विश्वना सुरभिपशाने डरनार
- सुरभेः भाव सौरभ्यम् = (तद्धित)
सौरभ्यम् करोति इति क्विप् ( (५५६ )
- विश्वस्य सौरभ्यकृत् (ष.त.)
७. शास्त्रमङ्गलदीपोद्यत शास्त्र३ची मंगली हिप मां उद्यम डरनार
- मङ्गलश्चासौ दीपश्च
-
- शास्त्रम् एव मङ्गलदीपः शास्त्रमङ्गलदीपेन् उद्यतः
८ पुण्यकर्मपराङ्मुखः = पुण्यकर्मणि पराङ् मुखम् यस्य सः = पुण्यकर्मपराङ्मुखः = पुष्यर्भमां जवणामुजवाजा પુણ્યકર્મમાં અવળામુખવાળા
८
- नवतारुण्यः = नवम् तारुण्यम् यस्य सः = गती बुवानीवाणो (ज.श्री.)
- वार्धकेन अञ्चितः वार्धकाञ्चितम् इति वार्धकाञ्चितः तम् = वृद्धावस्थाथी युक्त (तृ.त.)
१० अविश्रान्तम् =न विश्रान्तम् इति अविश्रान्तम् = निरंतर, खटझ्या
વિના
११ स्मितवक्त्रः
=
=
स्मितम् वक्त्रम् यस्य सः इति स्मितवक्त्रः
હસતા મુખવાળો
=

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154