Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 153
________________ ३१२ ६८ रौरव = भयं४२ / 125 ७१ वृत्तम् = वात, वृतान्त ७२ निर्बन्धम् = आग्रहने सुलभचरित्राणि-२ ७४ अश्लाघ्य = निर्द्दनीय ७७ गन्धाम्बुपुष्पवर्षान्ते = सुगंधी ४ खने पुष्पवृष्टिना अंते - गन्धेन युक्तम् च अम्बु च = (भ.प.सोपी) - गन्धाम्बु च पुष्पाणि च गन्धाम्बु-पुष्पाणि तेषां वर्षा = ( ६. द्वन्द्व) - गन्धाम्बुपुष्पवर्षायाः अन्तः तस्मिन् (..) ७८ वृष्टिहृतः = परसाहने हरनारा ८१ दाननिषेधात् = छानने खटाववाथी ८२ नृपाद्या: = नृप: आद्ये येषां ते (ज.श्री.) ८३ शुभास्पदम् = छुट्याएाना स्थानत्लूत

Loading...

Page Navigation
1 ... 151 152 153 154