Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
३१०
सुलभचरित्राणि - २
१८ रत्नालीम् = रत्नानाम् आली इति रत्नाली ताम् = रत्नानी श्रेणीने
(समूहने)
२२_अवस्थागतम् = ६शामा रहेसुं (पति) ने - संनिधौ = संनिधि = पासे
- दृशि = दृश् = ञां तस्याम्
-
- संकरं = मिश्रा
- दुःखा-ऽऽनन्दसङ्करसङ्कटम् दुःखं आनन्दश्च तयोः सङ्करः
यस्मिन् तद्
- संकटम् = संऽणायेस, युक्त
२८ कर्मकृत्कूटात् = नोकरना उपटमांथी
- कूट = 542, घर.
નાડી, પ્રવાહ
ॐ० शिराः
=
30 अतिसत्त्वतः
ઘણાં સત્વથી
3१ प्रथितस्वेद = विस्तृत (वधु), परसेवो
31 प्रथितस्वेदखेद तृष्णा परम्परौ = विस्तारित थयेला परसेवा, ખેદ અને તૃષ્ણાની પરંપરાવાળા તે બે.
33 कुम्भरोधेन = कुम्भस्य रोध: इति कुम्भरोध: तेन, कुम्भरोधेन = ઘડાના રોકાવાથી
४० वीक्षा = (स्त्री) भेवानी छा
=
- अर्केण = सूर्य वडे
४१ तोय = पाएगी
પ્રેમરૂપી
४७ अन्त:प्रेमसुधासिन्धुतरङ्गोत्तरया = अन्दर रहेला प्रेम३यी અમૃતનાં સમુદ્રના તરંગોથી ઉત્કૃષ્ટ

Page Navigation
1 ... 149 150 151 152 153 154