Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
श्री सुमित्रा चरित्रं
३११ - अन्तः स्थितम् प्रेम इति अन्तःप्रेम = (म. ५.सोपी तत्पु.) - अन्तःप्रेम एव सुधासिन्धुः, तस्य = (अप.पू.) - अन्तःप्रेम सुधासिन्धोः तरङ्गाः, तेभ्यः = (५.d.)
- अन्तःप्रेम सुधासिन्धुतरङ्गेभ्यः, उत्तरा, तया (प.त.) ४3 अक्षतम् = क्षति ॥२॥, मांड ४४ तदीयस्पर्शपूतेन = पूत = पवित्र = तेना स्पर्श 43 पवित्र
तस्य अयं तदीयः, तदीयः स्पर्धाः = तदीयस्पर्धाः
तदीयस्पर्शेन पूतः = तदीय स्पर्शपूतः, तेन।। ४६ त्रपानतमुखाम्भोजः = मुखम् अम्भोजम् मुखाम्भोजम् त्रपया नतम्
मुखाम्भोजम् यस्य सः इति ४७ माहात्म्यमयः = मोटा था युऽत ५४ वीरद्वय अन्वित = थे सुमट सहित
वीरयोः द्वयं वीरद्वयं, तेन अन्वितः = वीरद्वयान्वितः ५६ द्विष्टाः = द्वेषवाणा ५७ वर्धयन् = qधाम मा५तो. ६० ज्ञानामृताम्भोधिः = नामृत३५ समुद्र.. ____ - दशनद्युतिवीचिभिः = ६idauB२५ोनी डेमोथी ६० विपिन = वन, ४९ ६० प्लावयन् = माता ६० अवृष्टे = वृष्टि नहीं ये छते. ६१ दयिता = पत्नी ६६ स्नुषा = पुत्रवधू ६७ अत्यर्थम् = अत्यंत ६७ दैवज्ञ = निमित्तश, ज्योतिष

Page Navigation
1 ... 150 151 152 153 154