Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
श्री सुमित्रा चरित्रं-१३ १. तुरीयकम् = यो| ४ विक्रमाक्रान्तदिक्चक्रः = विक्रमैः आक्रान्तम् इति विक्रमाक्रान्तम्
दिशाम् चक्रम् इति दिक्चक्रम् विक्रमाक्रान्तम् दिक्चक्रम् येन स इति विक्रमाक्रान्तदिक्त्रकः = ५२॥3. हवायेदा हि॥३४ी.
ચક્રવાળો ५ माशक्रः = क्ष्मायाम् शक्रः इव इति माशक्रः = पृथ्वीन विषे
इन्द्र ठेal = २५%, १३ उपलक्षकः = योजना२,
परेषां चित्तस्य उपलक्षकः
- दाक्ष्येण = होशियारीथा. १३ चक्षुर्वचोविकारेण = चक्षुषी च वचश्च इति चक्षुर्वचः (समा.
द्वन्द) तस्य विकारः, तेन इति । (षष्ठी तत्पु.) २४ कान्दिशीकः = भार ॐ अनुक्तमित्र दौष्ट्यस्य = न पायेद भित्रनी हुष्टतान।
43, मेवातेनुं
- मित्रस्य दौष्ट्यम् इति = (प.त.पु.) - अनुक्तम् मित्रदौष्ट्यम् येन सः इति, तस्य = (म.प्र.) १८ लव = छो १८ वस्त्रलवाबद्धाम् = वखने छठे बंधायेदी
- वस्त्रस्य लवः = वस्त्रलवः, (प.त.) वस्त्रलवे आबद्धा, ताम् (स..पु.)

Page Navigation
1 ... 148 149 150 151 152 153 154