Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२९०
सुलभचरित्राणि-२ २३ विक्रमाक्रान्तविश्वः = विक्रमेण आक्रान्तम् विश्वम् येन स इति
विक्रमाक्रान्तविश्वः = ५२॥ व पावेला विश्ववाणो. २० गजवाजिरथाभोगमग्न निस्वान निस्वनः = थी-घो।-२थन।
વિસ્તારમાં મગ્ન શબ્દોથી શબ્દવાળો - गजाश्च वाजिनश्च रथाश्च = गजवाजिनरथाः तेषाम् (Sत-द्वन्द्व) = गजवाजिरथानाम् आभोगः तस्मिन् मग्नाः (प.त.) । - गजवाजिरथाभोगमग्नाश्चामी निस्वानाश्च तैः = (वि.पू.)
- गजवाजिरथाभोगमग्ननिस्वानैः निस्वनः यस्य सः (प.वी.) २५ भूजानिः = २0% २६ निभाल्य = न
- निर्+भल = १० ५। ७.५. सं ..भू.. २७ पृथ्वीन्दुः = २0% 30 भूतिः = संपत्ति, समृद्धि
- अचीकथत् कथ् १००।७। मघ. अन्यभते. स्वमते - अचकथत्= उ१. विस्मयविस्मेरनेत्रपत्रजनेक्षितः = विस्मयेन विस्मेरम् इति
विस्मयविस्मेरम् चादः नेत्रं च इति विस्मयविस्मेरनेत्रस्य पत्रम् इति विस्मयविस्मेरनेत्रपत्रम् । विस्मय विस्मेरनेत्रपत्रम् यस्य सः इति विस्मयविस्मेरनेत्रपत्रः, विस्मयस्मेरनेत्रपत्रः जनः इति तेन ईक्षितः इति, विस्मयविस्मेरनेत्रपत्रजनेक्षितः = विस्मयथी. विसित
થયેલા નેત્રરૂપ પત્રવાળા માણસ વડે જોવાયેલો. उ२ मैत्र्यम् = मित्रस्य भावः इति मैत्र्यम् = मित्रता (तद्धित) ३२ श्रीभिः = संपत्तिमी पडे 33 उत्तंसित = सुशोभित
- संसद् - स्त्री = सत्मा

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154