Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२
श्री मित्रानन्द मन्त्रीश्वर चरित्रं-१२ २. अहोरात्रम् = हिवस भने रात २ अशेष = वि. संपूर्ण 3 भवोरगमदच्छेदे = भव एव उरगः इति भवोरगः, भवोरगस्य मदः
इति भवोरगमदः, तस्य च्छेदः इति भवोरगमदच्छेदः तस्मिन् = સંસારરૂપ સર્પના ગર્વને છેદવામાં आपत्तापभिदे = आपद् एव तापः इति आपत्तापः आपत्तापस्य भिद् इति आपत्तापभिद्, तस्यै = आपत्ति ३५ ।पने दू२ ४२१। भाटे (भेहवामाट) धर्मनिर्मलम् = धर्मेण निर्मलम् (तु...पु.) अर्थविद्योति = अर्थेन विद्योति (तृ.d.५.) विशिष्ठः द्योतः अस्ति अस्य तद् विद्योति पुष्प चाप चापल पेशलम् पुष्पाणि एव चापः यस्य सः
पुष्पचापस्य चापलं, तेन पेशलम् ५ जितभानुः = जित: भानुः येन स इति जितभानुः = ®तायो छ
સૂર્ય જેના વડે એવો તે. धरित्रीन्दोः = २ने.
स्वपुण्यमाहात्म्यात् = स्वस्य पुण्यं स्वपुण्यस्य माहात्म्यं, तस्मात् ८ पुण्यबलगर्वितः = पुण्यस्य बलम् इति पुण्यबलम्, तेन गर्वितः
इति पुण्यबलगर्वितः = पुष्यन व अभिमानी थयेतो. १3 नगराजः = श्रेष्ठ थी १६ पाल्याम् = पालि = (स...) sist

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154