Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
श्री मित्रानन्द मन्त्री श्वर चरित्रं
२९१
- उत्तंसिता संसद् येन सः, तं = सुशोभित जनी छे सभा भेना
वडे. 3५_आरामजगतीम् = जगीयानी पृथ्वी (भां)
आरामस्य जगती च = आरामजगती, ताम् = आरामजगतीम् 3६ नेत्रामृतम् = नेत्रयो: अमृतम् इव इति नेत्रामृतम्, तम् = नेत्रने
વિષે અમૃત સરખા
३८ धन्यभारच्युता =समृद्धिना समूहना भारथी स्वर्गमांथी व्यवेसी હોય તેવી
-
४२ चौरस्मृता = चौरेण स्मृता इति चौरस्मृता = यौर वडे स्मरए કરાયેલી
४२ नास्फुरत् = २९२यमान (शक्तिमान) न थ
४४ अपाट्यन् = पट् धातु = उघडी गया.
४७ व्यलसत् = लस् धातु = अर्यरत होवु.
४८ भाग्यभङ्गीसङ्गीकृतात्मनः = भाग्यना प्रारथी संयोग३५ उरायो છે આત્મા જેના વડે તે
=
- भाग्यस्य भङ्गी = भाग्यभङ्गी, तया सङ्गीकृतः आत्मा येन सः भाग्यभङ्गीसङ्गी कृतात्मा / तस्य =
५१ आक्षिप्य = ४पडो खायीने आ+क्षिप् धातु सं.लू.ई.
५७ द्रवन्मनाः
द्रवद् मन: यस्य स इति द्रवन्मनाः = लीना थयेला मनवाणा/पश्चाताप वाणा.
५८ ज्ञातकृत्याकृत्य विवेचनः = कृत्यम् च अकृत्यम् इति कृत्याकृत्ये, तयोः विवेचनम् इति कृत्याकृत्यविवेचनम्, ज्ञातम् कृत्याकृत्या विवेचनं येन स: इति ज्ञातकृत्याकृत्यविवेचनः भरोसा नृत्य अने अद्धृत्यनाविवे विस्तार ) वाणा.
=

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154