Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२७२
सुलभचरित्राणि - २
१२ अनौचित्येन = न औचित्यम् इति अनौचित्यम् / तेन = औौथित्य
વિનાનું
१२ कारयितुम् = ऽशववाने भाटे (कृ= प्रे२४ हेत्वर्थ गृहन्त) १४ उच्छित्तिः = उद् +छिद् (धातु= नाश १२वुं . ) + ति
- विघ्नस्य उच्छित्तिः = विघ्नोच्छित्तिः, तया = विघ्नोच्छित्त्या વિઘ્નના નાશ વડે
१६ द्विदले = दल = टुडो मे टुङडा (उराये छते )
२० दृष्टेन = भेवायेत (प्रभाव) व 3 दृश धातु = अभ िलू.ॡ = दृष्टः २३_सत्यसन्धः = सत्यप्रतिज्ञावाजो
२४ शुद्धश्रद्धानध्यानबन्धुरः શુદ્ધ શ્રદ્ધા અને ધ્યાનથી સુંદર
-
· श्रद्धानम् च ध्यानम् च इति श्रद्धान-ध्याने = (द्वन्द्व)
शुद्धे च ते श्रद्धान-ध्याने च इति शुद्ध श्रद्धानध्याने = (व.पू.5.) ताभ्याम् बन्धुरः इति - शुद्धा श्रद्धानध्यानबन्धुरः = (तृ.त.) नमस्कारपरावर्तपरः = नमस्डारना स्मरएामां तत्पर - नमस्काराणाम् परावर्तः नमस्कारपरावर्त्त :, (षत.)
नमस्कारपरावर्ते परः = (स.त.)
-
-
=
२४ आवश्यक = प्रतिभशाहि
२५ गुरुकार्यतया = भरत्त्वना कार्यथी
२६_आप्रभातात् = सवार सुधी
२६ वेत्री = द्वारपाण
मानुष-जन्मद्रुम् = मनुष्यष्ठन्म ३५ वृक्षने

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154