Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२७४
सुलभचरित्राणि-२ ४१ वण्ठाः = भूपमिओ ४४ नेतृ = नेतारम् = स्वामी - नाय ४५ जम्बुक = शियाण ४७ अनुताप = पश्चाता५ ४७ बाहू धृत्वा = पापा ५४ीने ४८ प्राज्य वैभवम् = प्राज्यम् वैभवम् यस्य तद् इति प्राज्यवैभवम् =
घi धनवाणु (२०४५) ५० अतुल्य = gi ५४ संलब्धमुद्रेण = प्राप्त ४२।येल मंत्री मुद्रापा (मंत्री) 43. ५८ मर्त्यत्वम् = मनुष्य५४॥ने ५८ सुमित्रदीपेन = सुमित्र एव दीपः इति सुमित्रदीपः तेन =सुमित्रमंत्री
રૂપ દીવા વડે ५८ देशावकाशिकस्य पन्थाः इति, देशावकाशिकपथः तस्मिन्
૨૬ મો શ્લોક અશુદ્ધ છે. જે અમે આ રીતે સુધાર્યો છે. आ प्रभाताद् गृहान बहिर्गतिं प्रत्याख्याय स्थितः। अहं (तु) प्रातरेष्यासी-त्युक्तवा वेत्री (स) प्रेष्यत ॥२६॥

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154