Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
श्री मित्रानन्द मन्त्री श्वर चरित्रं
विद्या चौरस्मृता लोकं तत्रामूर्छयताखिलम् । सुदत्ते सा नमस्कारमन्त्रध्याने तुं नास्फुरत् ॥४२॥ अन्वयः- तत्र चौरस्मृता विद्या अखिलं लोकं अमूर्च्छयत्,
सा तु नमस्कारमन्त्र-ध्याने सुदत्ते न अस्फुरत् ॥४२॥ तं पश्यन्तमपश्यन्त एकान्तस्थं मल्लिम्लुचाः । जगृहुस्तद्गृहद्रव्याण्यखिलान्यस्खलन्मुदः ॥४३॥ अन्वयः- एकान्तस्थं पश्यन्तं तं अपश्यन्तः, अस्खलन्-मुदः
२८३
मलिम्लुचा: अखिलानि तद् गृह- द्रव्याणि जगृहुः ||४३|| द्राग्भञ्जन्ति स्म मञ्जुषाः कपाटौघमपाटयन् । द्रव्याय स्पष्टयामासुरमी भूमिगृहाण्यपि ॥४४॥ अन्वयः - द्रव्याय (कृते) अमी मञ्जुषाः द्राग् भञ्जन्ति स्म,
कपाट-’ओघं अपाटयन् भूमिगृहाणि अपि स्पष्टयामासुः ॥४४॥ अहो महात्मनस्तस्य धर्मावष्टम्भयन्त्रितम् । जातेऽप्युत्पातजातेऽस्मिन्न ध्यानाच्चलितं मनः ॥४५॥ अन्वयः- अहो ! अस्मिन् 'उत्पात - जाते जाते अपि तस्य महात्मनः धर्म 'अवष्टंभ-यन्त्रितं मनः ध्यानात् न चलितम् ॥४५॥ अनागतेष्वथागत्य गृह्णत्सु धनपद्धती: । तेषु यातेषु च ध्यानभेदोऽभूत्तस्य न क्वचित् ॥४६॥ अन्वयः - अथ तेषु अनागतेषु, आगत्य धन-पद्धती: गृह्णत्सु, यातेषु च (तेषु) तस्य क्वचित् ध्यान - भेदः न अभूत् ॥४६॥
१. मञ्जुषाः=पेटीओ । २. ओघ = समूह । ३. उत्पातजात = उत्पातनो समूह । ४. अवष्टंभ - टेको ।

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154