Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
श्री मित्रानन्द मन्त्रीश्वर चरित्रं
१२
कुव्यापृतीनां स्नानादेस्त्यागो ब्रह्मव्रतं तपः । आहुः शिक्षाव्रतमिदं तृतीयं पौषधाभिधम् ॥१॥ अन्वयः - 'कुव्यापृतीनां, स्नानादेः त्यागः, ब्रह्मव्रतं,
तपः इदं पौषध-अभिधं तृतीयं शिक्षाव्रतं आहुः ॥१॥ तत्तु शुद्धोक्तचारित्रिव्रतवत्परिपाल्यते । अहोरात्रमयाशेषां रात्रिं यावज्जितेन्द्रियैः ॥२॥ अन्वयः - तत् तु जितेन्द्रियैः शुद्ध उक्त चारित्रव्रतवत् अहोरात्रमयाऽशेषां रात्रिं यावत् परिपाल्यते ॥२॥ भवोरगमदच्छेदे पौषवत्पौषधव्रतम् ।
आपत्तापभिदे मित्रानन्दमन्त्रिपतेरिव ॥३॥ अन्वयः - भव-उरग-मदच्छेदे पौषवत् पौषधं व्रतं,
मित्रानन्द मन्त्रिपतेः इव आपत् तापभिदे (भवति) ॥३॥ तद्यथा - धर्मनिर्मलमत्यर्थमर्थविद्योति विद्यते ।
पुरं पुष्पपुरं पुष्पचापचापलपेशलम् ॥४॥ अन्वयः - तद् यथा - धर्मनिर्मलं अत्यर्थं अर्थ विद्योति, पुष्पचाप - चापल - पेशलं पुष्पपुरं पुरं विद्यते ||४||
१. कुव्यापृती=कुव्यापार । २. पौषवत् = पोष महिनानी जेम । ३. विद्योति = प्रकाशित । ४. पुष्पचाप = कामदेव ।

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154