Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
- २७७
श्री मित्रानन्द मन्त्रीश्वर चरित्रं यश्च कश्चित्पुरीमध्याद्भवन्तमनुयास्यति । तत्कण्ठात्तृषितोऽसौ मत्खड्गः पास्यति शोणितम् ॥१०॥ अन्वयः- पुरीमध्यात् च यः कश्चित् भवन्तं अनुयास्यति,
तृषित: असौ मत् खड्गः तत् कण्ठात् 'शोणितं पास्यति॥१०॥ गच्छ तुच्छमते ! तूर्णं पूर्णं कुरु निजं वचः । गृहे न हन्त ! गन्तव्यमित एवान्यतो व्रज ॥११॥ अन्वयः- (हे) तुच्छमते ! तूर्णं गच्छ, निजं वचः पूर्ण कुरु, हन्त ! गृहे
न गन्तव्यं इतः एव अन्यतः व्रज ॥११॥ इति क्षितिपतेराज्ञां विज्ञाय सचिवाग्रणीः । एकाक्येव दृढावेशोऽचलद्देशान्तरं प्रति ॥१२॥ अन्वयः- इति क्षितिपतेः आज्ञां विज्ञाय दृढ-आवेशः सचिव-अग्रणीः
एकाकी एव देशान्तरं प्रति अचलत् ॥१२॥ पद्भ्यामेवादिभूचारविपद्भ्यामद्भुतोद्यमः । स निःससार नगरानगराज इवोन्नतः ॥१३॥ अन्वयः- आदिभूचार-विपद्भ्याम् अद्भुत उद्यमः नगराज इव उन्नतः सः पद्भ्यां एव नगरात् निःससार ॥१३॥ गच्छन्नतुच्छपुण्योऽसौ श्रान्तो मध्यंदिनेऽधिकम् । ददर्शेन्दोरिव कलाकोटीभिर्घटितं सरः ॥१४॥ अन्वयः- अतुच्छपुण्यः गच्छन् मध्यंदिने अधिकं श्रान्तः असौ
इन्दोः कलाकोटीभिः घटितं इव सरः ददर्श ॥१४॥ यल्लोललहरीहस्तगणं भृङ्गघनस्वनाः । . आह्नातुं तृषितान्वक्त्रकोटीरब्जच्छलाद्दधौ ॥१५॥ १. शोणितं लोही

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154