SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्री सुमित्रमंत्री चरित्रं २७१ - नासीरवीरश्वासोर्मिभिः समुड्डीनारिमण्डलं यस्य सः = नासीरवीर - श्वासोमि समुड्डीनारिमण्डलः । जिनभक्तिलताद्रुमः = निलति३पी लता भाटे वृक्ष જિનભક્તિરૂપી માટે • जिनभक्तिः एव लता, (अव) लतायै वृक्षः (चतु.) ― विश्वसौरभ्यकृत् = विश्वना सुरभिपशाने डरनार - सुरभेः भाव सौरभ्यम् = (तद्धित) सौरभ्यम् करोति इति क्विप् ( (५५६ ) - विश्वस्य सौरभ्यकृत् (ष.त.) ७. शास्त्रमङ्गलदीपोद्यत शास्त्र३ची मंगली हिप मां उद्यम डरनार - मङ्गलश्चासौ दीपश्च - - शास्त्रम् एव मङ्गलदीपः शास्त्रमङ्गलदीपेन् उद्यतः ८ पुण्यकर्मपराङ्मुखः = पुण्यकर्मणि पराङ् मुखम् यस्य सः = पुण्यकर्मपराङ्मुखः = पुष्यर्भमां जवणामुजवाजा પુણ્યકર્મમાં અવળામુખવાળા ८ - नवतारुण्यः = नवम् तारुण्यम् यस्य सः = गती बुवानीवाणो (ज.श्री.) - वार्धकेन अञ्चितः वार्धकाञ्चितम् इति वार्धकाञ्चितः तम् = वृद्धावस्थाथी युक्त (तृ.त.) १० अविश्रान्तम् =न विश्रान्तम् इति अविश्रान्तम् = निरंतर, खटझ्या વિના ११ स्मितवक्त्रः = = स्मितम् वक्त्रम् यस्य सः इति स्मितवक्त्रः હસતા મુખવાળો =
SR No.022627
Book TitleSulabh Charitrani Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy