________________
श्री सुमित्रमंत्री चरित्रं
२७१
- नासीरवीरश्वासोर्मिभिः समुड्डीनारिमण्डलं यस्य सः = नासीरवीर - श्वासोमि समुड्डीनारिमण्डलः । जिनभक्तिलताद्रुमः = निलति३पी लता भाटे वृक्ष જિનભક્તિરૂપી માટે
• जिनभक्तिः एव लता, (अव) लतायै वृक्षः (चतु.)
―
विश्वसौरभ्यकृत् = विश्वना सुरभिपशाने डरनार
- सुरभेः भाव सौरभ्यम् = (तद्धित)
सौरभ्यम् करोति इति क्विप् ( (५५६ )
- विश्वस्य सौरभ्यकृत् (ष.त.)
७. शास्त्रमङ्गलदीपोद्यत शास्त्र३ची मंगली हिप मां उद्यम डरनार
- मङ्गलश्चासौ दीपश्च
-
- शास्त्रम् एव मङ्गलदीपः शास्त्रमङ्गलदीपेन् उद्यतः
८ पुण्यकर्मपराङ्मुखः = पुण्यकर्मणि पराङ् मुखम् यस्य सः = पुण्यकर्मपराङ्मुखः = पुष्यर्भमां जवणामुजवाजा પુણ્યકર્મમાં અવળામુખવાળા
८
- नवतारुण्यः = नवम् तारुण्यम् यस्य सः = गती बुवानीवाणो (ज.श्री.)
- वार्धकेन अञ्चितः वार्धकाञ्चितम् इति वार्धकाञ्चितः तम् = वृद्धावस्थाथी युक्त (तृ.त.)
१० अविश्रान्तम् =न विश्रान्तम् इति अविश्रान्तम् = निरंतर, खटझ्या
વિના
११ स्मितवक्त्रः
=
=
स्मितम् वक्त्रम् यस्य सः इति स्मितवक्त्रः
હસતા મુખવાળો
=