SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ૨ 3 श्री सुमित्रमन्त्री चरित्रं - ११ आत्मनाम् = लवोने, प्राशखोने |परत्र = अव्यय = परसोऽमां, जीभ लवमां ४ नागराः = नगरे भवाः = इति नागराः = નાગરિકો ४ चतुर्वर्ग श्रीनिरर्गलनागरा = चतुर्णां वर्गाणाम् समाहारः, चतुर्वर्गस्य श्रीः, तस्याम् अर्गलायाः निर्गताः, निरर्गलाश्वामी नागराश्व चतुर्वर्गश्रियि निरर्गलनागराः यस्यां सा = भारवर्गनी लक्ष्मीवाणा जनर्गण નાગરિકો છે જેમાં - अर्गला = जन्धन, सांडज ५. तारापीडः = ते नामनो राभ ६ सौरभ्यकृत् = सुरत्लिने डरनार सुरभे: भावः कर्म वा = सौरभ्यम् = ट्यण् प्रत्यय = सौरभ्यम् करोति इति सौरभ्यकृत् ५. नासीरवीरश्वासोर्मिसमुड्डीनारिमण्डलः = वीर सेवा अग्रेसर સૈન્યના શ્વાસની ઉર્મિઓથી સારી રીતે ઉડેલા છે શત્રુ સમૂહ भेना. — - नासीरश्चासौ वीरश्च इति नासीरवीरः तस्य (@. (उत्त. प.) - नासीर वीरस्य श्वासः इति नासीरवीर श्वासः तस्य, (षत.) नासीरवीरश्वासस्य ऊर्मयः, इति नासीरवीर ऊर्मयः ताभिः (ष.त.) अरीणाम् मण्डलम् इति (..) - समुड्डीनं अरिमण्डलम् = (वि.पू. 5)
SR No.022627
Book TitleSulabh Charitrani Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy