________________
૨
3
श्री सुमित्रमन्त्री चरित्रं - ११
आत्मनाम् = लवोने, प्राशखोने
|परत्र = अव्यय = परसोऽमां, जीभ लवमां
४
नागराः = नगरे भवाः = इति नागराः = નાગરિકો ४ चतुर्वर्ग श्रीनिरर्गलनागरा = चतुर्णां वर्गाणाम् समाहारः, चतुर्वर्गस्य श्रीः, तस्याम् अर्गलायाः निर्गताः, निरर्गलाश्वामी नागराश्व चतुर्वर्गश्रियि निरर्गलनागराः यस्यां सा = भारवर्गनी लक्ष्मीवाणा जनर्गण નાગરિકો છે જેમાં
- अर्गला = जन्धन, सांडज
५. तारापीडः = ते नामनो राभ
६ सौरभ्यकृत् = सुरत्लिने डरनार
सुरभे: भावः कर्म वा = सौरभ्यम् = ट्यण् प्रत्यय = सौरभ्यम् करोति इति सौरभ्यकृत्
५. नासीरवीरश्वासोर्मिसमुड्डीनारिमण्डलः = वीर सेवा अग्रेसर સૈન્યના શ્વાસની ઉર્મિઓથી સારી રીતે ઉડેલા છે શત્રુ સમૂહ भेना.
—
- नासीरश्चासौ वीरश्च इति नासीरवीरः तस्य (@. (उत्त. प.) - नासीर वीरस्य श्वासः इति नासीरवीर श्वासः तस्य, (षत.) नासीरवीरश्वासस्य ऊर्मयः, इति नासीरवीर ऊर्मयः ताभिः
(ष.त.)
अरीणाम् मण्डलम् इति (..) - समुड्डीनं अरिमण्डलम् = (वि.पू. 5)