Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 63
________________ २२२ सुलभचरित्राणि-२ १८ घनः = भेघ, १२साह १८ निष्पन्न = सिद्ध थयेद, पनेल. २१. निवृतचिन्तासन्तापम् = चिन्तायाः सन्तापः इति चिन्तासंतापः निवृत्तः ___ चिन्तासन्तापः यस्य सः = निवृत्तचिन्तासन्तापः । तम् २२ आसूत्र्य = वियारीने २६ अगोचरम् = विषयवाणो २८ रसस्वादविलोलरसनारसः = रसस्य स्वादः इति रसस्वादः, रसनायां रसः -रसनारसः विलोला रसना इति विलोलरसना, रसस्वादे विलोलः रसनारसः यस्य सः = २सना स्वाथी. य५५ બન્યો છે જીભમાં રસ જેને. २८ शरीराहितकारकः = अहितस्य कारकः इति । शरीरे अहितकारकः इति (481) शरीराहितकारकः = शरीरमा सरित. ४२नार 30 शूकासङ्कोचितदृशः = शूकया सङ्कोचितादृक यासां ताः इति शूकासङ्कोचितदृशः ध्यामाथी संयित दृष्टिपाणी (सीसी) 3 प्रत्याख्याय = ५श्य 5400 रीन. ३१. गुणगुरून् = गुणैः गुरवः, तान् इति (तृत.प्र.) उ२ कषाय = तुरो स्वाद - तिक्त = 53वो २४. कटु = तीनो २४. 33 यदासक्तान् = यासु आसक्ताः इति यदासक्ताः, तान् ४ (वीमोमi) भासत थयेद (भनुष्यो)ने उ४ आदृतम् = ॥ २८

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154