________________
२२२
सुलभचरित्राणि-२ १८ घनः = भेघ, १२साह १८ निष्पन्न = सिद्ध थयेद, पनेल. २१. निवृतचिन्तासन्तापम् = चिन्तायाः सन्तापः इति चिन्तासंतापः निवृत्तः ___ चिन्तासन्तापः यस्य सः = निवृत्तचिन्तासन्तापः । तम् २२ आसूत्र्य = वियारीने २६ अगोचरम् = विषयवाणो २८ रसस्वादविलोलरसनारसः = रसस्य स्वादः इति रसस्वादः,
रसनायां रसः -रसनारसः विलोला रसना इति विलोलरसना, रसस्वादे विलोलः रसनारसः यस्य सः = २सना स्वाथी. य५५
બન્યો છે જીભમાં રસ જેને. २८ शरीराहितकारकः = अहितस्य कारकः इति । शरीरे अहितकारकः
इति (481)
शरीराहितकारकः = शरीरमा सरित. ४२नार 30 शूकासङ्कोचितदृशः = शूकया सङ्कोचितादृक यासां ताः इति
शूकासङ्कोचितदृशः ध्यामाथी संयित दृष्टिपाणी (सीसी) 3 प्रत्याख्याय = ५श्य 5400 रीन. ३१. गुणगुरून् = गुणैः गुरवः, तान् इति (तृत.प्र.) उ२ कषाय = तुरो स्वाद
- तिक्त = 53वो २४.
कटु = तीनो २४. 33 यदासक्तान् = यासु आसक्ताः इति
यदासक्ताः, तान् ४ (वीमोमi) भासत थयेद (भनुष्यो)ने उ४ आदृतम् = ॥ २८