________________
श्रीधर्मनृपचरित्रम्
- सत्त्वेन विशालः इति सत्वविशालः = सत्त्वथी विशाल.
-
उहु अल्पविभूतिकम् = ञस्य समृद्धिवाना
35 दास्यः = દાસીઓ
3- स्मरलास्यलसदृशः = अमहेवथी नृत्यमां (यमती) तेrस्वी શ્રેષ્ઠ દૃષ્ટિ છે જેઓની એવી તે.
-
स्मरस्य लास्यम् = स्मरलास्यम् स्मरलास्येन लसन्ती दृक्
यासाम् ताः
39 स्वान्त = वित्त, भन
3७ सत् = श्रेष्ठ, पूभ्य, सारु
39 संयमगुणस्वान्त-अवष्टम्भस्तम्भयन्त्रितः = संयमनां गुशोथी ચિત્તની સ્થિરતારૂપી ટેકા માટે થાંભલાથી યન્ત્રિત કરાયેલ सेवा.
२२३
- संयमस्य गुणा:- संयमगुणाः स्वान्तस्य अवष्टम्भः स्वान्तावष्टम्भः संयमगुणैः एव स्वान्तावष्टम्भः स एव स्तम्भाः तैः यन्त्रितः संयमगुणस्वान्तावष्टम्भस्तम्भयन्त्रितः
४० उद्द्वीचिः = या भोभवाणी, उछ्णता भोभवाजी. ४२ दिगन्ताऽऽगतान् = हिशाना छेडामांथी आवेला.
४3 पितृ - भ्रातृ-सुतीकृत्य = पिता च भ्राता च सुतश्च इति पितृ-भ्रातृ सुताः
न पितृ-भ्रातृ-सुताः इति अपितृ-भ्रातृ-सुता:
-
अपितृ-भ्रातु-सुतान् पितृ-भ्रातृ-सुतान् इव कृत्वा इति पितृभ्रातृ-सुतीकृत्य = (च्वि प्रयोग ) पिता, भाई अने पुत्र ठेवा કરીને-માનીને
४४ अखण्डव्रतः = अखण्डम् व्रतम् यस्य सः इति (.श्री.)