________________
२२४
४५ पूर्णायुः = पूर्णम् आयुः यस्य सः इति पूर्णायुः (ज.श्री.)
४६ क्लुष = पायी
४७ श्राद्ध = श्राव
सुलभचरित्राणि - २
४८ निर्व्याज = हानावगर, निष्टुपटलावे
४८ सुस्वप्नसूचितः = सुस्वप्नेन सूचितः इति सुस्वप्नसूचित: (तृ. त.पु.) = સારા સ્વપ્ન વડે સૂચિત
५० द्वादशवार्षिकम् = द्वादशवर्षान् भावि इति द्वादशवार्षिकम् (तद्धित नो इकण् प्रत्यय . ) जार वर्ष सुधी थनार.
५० दुर्भिक्षम् = दुर्लभा भिक्षा यत्र तद् इति दुर्भिक्षम् तद् = धी દુકાળના સમયને
५१ अद्भुतप्रीतिः = अद्भुता प्रीतिः यस्य सः इति अद्भुतप्रीतिः ५२ दुर्भिक्षमज्जज्जगदुद्धारधीरः = दुर्भिक्षे मज्जद् इति दुर्भिक्षमज्जद् दुर्भिक्षमज्जत् च तद् जगच्च इति = दुर्भिक्षमज्जज्जगत्
तस्य उद्धार:, तस्मिन् धीरः, तत्सम्बोधनम् !
दुर्भिक्षमज्जज्जगदुद्धारधीर = हुःअणमां रुजता भगतने उध्धार
वामां धीर !
५२ तलारक्ष = सेनापति, ओटवाण
કોટવાળ
५२ तावकः = तव अयम् इति तावकः = तारा संबंधी ( तद्धित) 43 धात्रीभृता = राम वडे, धात्रीं - बिभर्ति - धातीभृत्, तेन,
५४ चरैः = गुप्तयरो वडे
५४ मत्वा = भशीने.
५४ स्वस्वभूमिषु = पोतपोताना राभ्योमां (स्थानोमां)