________________
२२१
श्रीधर्मनृपचरित्रम्
- रौप्यकाञ्चनरत्नानि आदौ यस्य सः (व्यघि. ५.वी.) - रौप्यकाञ्चनरत्नादि च तत् सर्वस्वं च (वि.७.५.)
- रौप्यकाञ्चनरत्नादिसर्वस्वस्य व्ययः, तस्मात् (प.त.पु.) १० वर्णिका = नमूनो
- दुर्भिक्षः वर्णिका हुजनो नमूनो ११. अलङ्करण = माभूषा
- अन्नसंग्रहविक्रीतसर्वालङ्करणः = अन्नना संग्रह भाटे वेयेल સર્વ અલંકારવાળો - सर्वाणि चामूनि अलङ्करणानि च (वि.पू.७.)
अन्नसंग्रहाय विक्रीतानि सर्वालङ्करणानि येन सः (ब.वी) १२ अब्धिद्वयजलाकर्षनालयन्त्राभकार्मुकः समुद्रन॥४सने या
માટે નાલયન્ટ જેવા ધનુષ્યવાળો - अब्धेः = द्वयम्, तस्य = (प.त.पु.) अब्धिद्वयस्य जलम्, तस्य = (प.त.पु.) अब्धिद्वयजलस्य आकर्षः = (प.त.पु.) अब्धिद्वयजलाकषार्य नालयन्त्रं = (वि.पू.5) अब्धिद्वयजलाकर्षनालयन्त्रेण आभः = (तृ.d.पु.)
अब्धिद्वयजलाकर्षनालयन्त्राभः कार्मुकः यस्य सः इति। = (.वी.) १४ लव = श, माग १५ धात्रीश्वरमुदा = धात्र्याः ईश्वरः इति - धात्रीश्वरः
धात्रीश्वरस्य मुद् इति धात्रीश्वरमुद् तया = २0% उपना साथे १७ निर्नदन् = भेघ, अथवा समुद्र विगैरेनी ४ ॥४तो १८ घनं = निरंत२, ॥