Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२२१
श्रीधर्मनृपचरित्रम्
- रौप्यकाञ्चनरत्नानि आदौ यस्य सः (व्यघि. ५.वी.) - रौप्यकाञ्चनरत्नादि च तत् सर्वस्वं च (वि.७.५.)
- रौप्यकाञ्चनरत्नादिसर्वस्वस्य व्ययः, तस्मात् (प.त.पु.) १० वर्णिका = नमूनो
- दुर्भिक्षः वर्णिका हुजनो नमूनो ११. अलङ्करण = माभूषा
- अन्नसंग्रहविक्रीतसर्वालङ्करणः = अन्नना संग्रह भाटे वेयेल સર્વ અલંકારવાળો - सर्वाणि चामूनि अलङ्करणानि च (वि.पू.७.)
अन्नसंग्रहाय विक्रीतानि सर्वालङ्करणानि येन सः (ब.वी) १२ अब्धिद्वयजलाकर्षनालयन्त्राभकार्मुकः समुद्रन॥४सने या
માટે નાલયન્ટ જેવા ધનુષ્યવાળો - अब्धेः = द्वयम्, तस्य = (प.त.पु.) अब्धिद्वयस्य जलम्, तस्य = (प.त.पु.) अब्धिद्वयजलस्य आकर्षः = (प.त.पु.) अब्धिद्वयजलाकषार्य नालयन्त्रं = (वि.पू.5) अब्धिद्वयजलाकर्षनालयन्त्रेण आभः = (तृ.d.पु.)
अब्धिद्वयजलाकर्षनालयन्त्राभः कार्मुकः यस्य सः इति। = (.वी.) १४ लव = श, माग १५ धात्रीश्वरमुदा = धात्र्याः ईश्वरः इति - धात्रीश्वरः
धात्रीश्वरस्य मुद् इति धात्रीश्वरमुद् तया = २0% उपना साथे १७ निर्नदन् = भेघ, अथवा समुद्र विगैरेनी ४ ॥४तो १८ घनं = निरंत२, ॥

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154