Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 51
________________ २१० सुलभचरित्राणि-२ अन्वयः- अथ समग्रे अपि जने अभितः अन्न-संग्रह-व्यग्रे (सति) देशस्य मध्ये का अपि दुर्भिक्ष-वर्णिका विवेश ॥१०॥ अन्न- संग्रह-विक्रीत-सर्वालङ्करणो जनः । 'फाल्गुनच्युतपत्रालिशालजालवदाबभौ ॥११॥ अन्वयः- अन्न-संग्रह-विक्रीत-सर्व-अलङ्करणः जनः फाल्गुन-च्युत-पत्रालि-शालजालवद् आबभौ ॥११॥ निर्धान्या निर्धनाः काश्चिद् व्रजिष्यन्ति प्रजाः क्व मे । शुचेत्यचिन्तयद्राजा प्राजापत्येन लज्जितः ॥१२॥ अन्वयः- निर्धान्याः निर्धना: मे काश्चित् प्रजाः क्व व्रजिष्यन्ति इति प्राजापत्येन लज्जितः राजा शुचा अचिन्तयत् ॥१२॥ इति नित्यं ज्वलच्चितातप्तस्यो:शितुर्मुदे । आषाढस्याद्य एवाह्नि पौरस्त्यपवनो ववौ ॥१३॥ अन्वयः- इति नित्यं ज्वलचिंतातप्तस्य उर्वीशितुः मुदे आषाढस्य आद्ये एव अह्नि पौरस्त्य-पवनः ववौ ॥१३॥ अथाङ्कुर इव प्राच्यां सुभिक्षफलशाखिनः । अम्बुदस्य लवोऽदर्शि मुदितेन महीभुजा ॥१४॥ अन्वयः- अथ प्राच्यां (दिशि) सुभिक्ष-फल-शाखिनः अङ्कुरः इव अम्बुदस्य लवः मुदितेन महीभुजा अदर्शि ॥१४॥ श्रीरिवाभ्युदयद्भाग्यभरस्य जलभृल्लवः । अवर्धतातिमात्रं स धात्रीश्वरमुदा समम् ॥१५॥ १. फाल्गुणच्युतपत्रालिशालजालवद्=फागण महिने खरी गयेला पांदडावाळा शालवृक्ष जेवा (लोको) । २. उर्वीशितुः-उर्वी पृथ्वी, ईशितुः (ईशितृनुं ष.ए.व.) राजा । ३. पौरस्त्यपवनः पूर्व दिशानो पवन ।

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154