Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 518
________________ [पा० १. सू० ६७.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४८५ प्रपञ्चार्थम् । प्राधान्यं च द्रव्यशब्दानामिति नीलादि अन्याश्रितत्वादप्रधानमुत्पलं तु तस्याश्रयत्वात् प्रधानं । उत्पलं हि द्रव्यरूपत्वात् क्रियासिद्धये साक्षादुपयुज्यमानं प्राधान्येन विवक्ष्यते, नीलस्तु गुणत्वात् द्रव्यव्यवधानेन क्रियायामुपयोगादुत्पलस्य विशेषणं संपद्यते इति । ननु प्राधान्यं च द्रव्यशब्दानामित्युक्तमुत्पलादयस्तु जातिशब्दास्तत्कथमित्याहयद्यपीति । यस्तु गुणादीति आदिशब्दात् द्रव्यक्रिययोर्ग्रहः, क्रिया पाचक इत्यादिका 5 दर्शितैव, द्रव्यं यथा दण्डी चासौ धन्वी चात्राऽपि पूर्वनिपाते कामचारः । पदयोरप्रधानत्वादिति द्रव्यव्यवधानेन क्रियायामुपयोगात् । पूर्वोत्तरेति रविपरिवर्तनसंयोगेन दिश उच्यन्ते अतोऽत्रापि गुणः प्रवृत्तिनिमित्तम् । पूर्वदक्षिणा विदिगिति विदिगित्युपलक्षणं तत्संबन्धिन्यन्यत्राऽपि देशादौ भवति । सारङ्गो वर्णसमूहः, अर्जुनः कार्तवीर्य इति कृतं वीर्यं येन तस्यापत्यमिति 'ऋषिवृष्णि'10 [६. १. ६१.] इत्यण । कृष्णसर्प इत्यादिषु चतुर्यु उदाहरणेषु गुणवचनत्वात् कस्य पूर्वनिपातः ? इत्याह-भूयोवयवाभिधायिन इत्यादि । जातिशब्दानामिति यद्येवं कथं कृष्णसर्पशब्दयोः समानाधिकरण्यं द्वयोरेव तयोर्जातिविशेषवाचकत्वादित्याशङ्का चकारस्तत्पुरुषेति अत्र अनुवर्तते या तत्पुरुषसंज्ञा तया अस्याः कर्मधारयसंज्ञायाः समावेशो यथा स्यादित्येवमर्थश्चकारः। समावेशार्थ इति । यदि च चकारस्तत्पुरुष इत्यस्यानुकर्षणार्थ15 इत्युच्येत तदा चानुकृष्टं नोत्तरत्र इति विज्ञायेत ॥ ३. १. ६६ ॥ पूर्वकालैकसर्वजरत्पुराणनवकेवलम् ॥ ३. १. ६७ ॥ पूर्वकाल इत्यर्थनिर्देशः पूर्वः कालो यस्यार्थस्य स पूर्वकालः, तद्वाचि नामैकादीनि चैकार्थानि परेण नाम्ना सह समस्यन्ते, तत्पुरुषः कर्मधारयश्च समासो भवति, पूर्वकालः संबन्धिशब्दत्वादपरकालेन । पूर्वं स्नातः20 पश्चादनुलिप्तः-स्नातानुलिप्तः, एवं लिप्तवासितः, कृष्टमतीकृता भूमिः, छिन्नप्ररूढो वृक्षः, एकशब्दः संख्यान्यसहायाद्वितीयेषु वर्तते,-एका शाटीएकशाटी, शाटशब्देन त्वनभिधानान्न भवति-एकः शाट:, एकर्षयः, एकचौरः, एकधनुर्धरः, सर्वशब्दो द्रव्यावयवप्रकारगुणानां कात्स्न्यें वर्तते-सर्वशैलाः, सर्वरात्रः, सर्वान्नम्, । सर्वशुक्लः, जरत्-जरद्गवः, जरद्राजः, जरद्वलिनः,25 पुराण-पुराणवैयाकरणः, नव-नवोदकम्, नवोक्तिः, केवल-केवलमसहायं ज्ञानं केवलज्ञानम्, केवलजरत्, केवलपुराणम् । एकार्थमित्येव ? • स्नात्वानुलिप्तः,-स्नात्वेत्यसत्त्ववाचिनो नानुलिप्तपदेनैकार्थ्यम् । पूर्वेणैव सिद्धे पुनर्वचनं स्पर्द्ध परमिति पूर्वनिपातस्य विषयप्रदर्शनार्थम् पूर्वापरकालवाचि

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650