Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 611
________________ बृहद्वृत्ति - लघुम्याससंवलिते [पा० २. सू० ६२-६३.] स्त्रियामाप् न भवति । एवं यथा तदेत्यादि । परत्वादिति कल्याणीप्रियेत्यादौ 'नाप्रियादो' [ ३. २. ५३. ] इत्यादिप्रतिषेधः सावकाशः । भवत्पुत्र इत्यादौ त्वयं विधिः सर्वा प्रियास्य सर्व्वप्रिय इत्यादौ तूभयप्राप्तौ द्वयोरन्यत्र सावकाशत्वे परत्वादनेन पुंरंभाव इत्यर्थः । कन्यापुरमिति कन्याशब्दो व्याकरणे कन्य इति पुमानपि प्रसिद्ध इति 'परत: स्त्री' [ ३. २. ४६. ] इति । अस्यादाविति किमिति न च स्याद्युत्पत्तेः प्रागेवात्र पुभाव: 5 कथं न भवतीति वाच्यं । श्रस्यादाविति वचनात् । यतः परः स्यादिः प्रयुज्यते तस्य पुं भावो न भवति । अन्यथाऽस्यादावित्यस्यानर्थक्यं स्यात् । प्रथोत्तरपदे परे इत्यनुवर्त्तनात् सर्वस्यै दक्षिणपूर्व इत्यादी निमित्तभूतस्योत्तरपदस्याभावात् पुं भावो न भविष्यति किमऽस्यादावित्यनेन ? सत्यं, अत एव सर्वस्यै इत्यादौ निमित्तभूतस्योत्तरपदस्याभावात् पुभावनिवृत्त्यर्थादऽस्यादाविति वचनादत्रोत्तरपद इति नास्तीति ज्ञायते । तेन यथेत्यादावपि 10 पुभावः सिद्धः । न च अस्याः पुत्र इत्याक्रोशे षष्ठ्या प्रलुप्युत्तरपदे पुरं भावनिषेधार्थंमस्यादाविति वाच्यं, अत्र विभक्त्या व्यवधानादुत्तरपदे सर्वाद्यऽभावात् । एतदर्थत्वे च ङसः प्रतिषेध एव कर्त्तव्यः स्यान्नास्यादाविति । दक्षिणोत्तर पूर्वारणामिति 'न सर्वादि: ' [१. ४. १२.] इति सर्वादित्वाभावः । सर्वस्यै । दक्षिणपूर्वस्यै इत्युक्तं ततश्चात्र पुंवद्भावः स्वयमेव न भविष्यति । सर्वादेङ स्पूर्वेति ङस्विधानात्, अन्यथा प्राबन्तेत्वाभावात् स15 न स्यात् ? उच्यते, यदा सर्वाशब्दादऽग्रे भ्यस् तदापि पुंवत् माभूत् इत्यस्यादिग्रहणम् ।। ३. २. ६१ ।। ५७८ ] मृगक्षीरादिषु वा ॥ ३. २. ६२ ॥ मृगक्षीरादिसमासशब्देषु परतः स्त्रीलिङ्गमनेकार्थेऽस्त्र्यर्थे चोत्तरपदे पुंवद्वा भवति । मृग्याः क्षीरं मृगक्षीरम् - मृगीक्षीरम्, एवं मृगपदम्, मृगीपदम्, 20 मृगशावः, मृगीशावः, कुक्कुटाण्डम्, कुक्कुटचण्डम्, मयूराण्डम्, मयूर्यण्डम्, काकाण्ड, काक्यण्डम्, काकशावः, काकीशावः । पुंस्त्रीलिङ्गपूर्वपदभेदेन समासविवक्षायां सूत्रानारम्भे मृगक्षीरादयो न सिद्ध्यन्ति, मृगक्षीरादयः प्रयोगतोऽनुसर्तव्याः ।। ६२ ।। न्या० स० - - मृगक्षीरा० । पुंस्त्रीलिङ्ग ेति ननु मृगस्य पदं मृगपदं मृग्याः पदं 25 मृगीपदमिति कृते सेत्स्यति किमर्थमिदमित्याशङ्का । मृगक्षीरादय इति प्रादिशब्दात् मयूराण्डमित्यादि । एतच्च मृग्याः क्षीरमिति कृते द्रष्टव्यम् ।। ३. २. ६२ ।। दुदित्तरतमरूपकल्पबुवचेलड्गोत्रमतहते वा ह्रस्वश्च ।। ३. २. ६३ ॥ ऋदिदुदिच्च परतः स्त्रीलिङ्गशब्दस्तरादिषु प्रत्ययेषु ब्रुवादिषु च30

Loading...

Page Navigation
1 ... 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650