Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
[पा० २. सू० ८५-८६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५८६
. गतिकारकस्य नहितिवृषिष्यधिरुचिसहितनौ क्वौ
॥३. २. ८५॥ गतिसंज्ञस्य कारकवाचिनश्च नह्यादिषु क्विबन्तेषूत्तरपदेषु परेषु दीर्घोऽन्तादेशो भवति । उपनह्यति उपनद्यते वा उपानत्. परीणत्, वृत्,नीवृत्, उपावृत्, वृष,-प्रावृट्, परीवृट, व्यध्,-श्वावित्, मर्मावित्, रुच्,-नीरुक्, 5 अतीरुक्, अभीरुक्, सह-तुरासट, ऋतीषट्, भीरुष्ठानादित्वात् षत्वम्, जलासट, तन्,-परीतत्, ‘गमां क्वौ' [४. २. ५८.] इति नलोपः । गतिकारकस्येति किम् ? पटुरुक्, तिग्मरुक्, तीव्ररुक्, श्व तरुक्, कमलरुक् केचित्तु रुजाविच्छन्ति न रुचौ,-तेन रुजरुच्योर्मतभेदेन विकल्पः सिद्धः, रुज्,-निरुक्, नीरुक्, रुच्,-अतिरुक्, अतीरुक् । क्वाविति किम् ? उपनद्धम्, विततम् । इह क्विग्रह-10 णादन्यत्र धातुग्रहणे तदादिविधिर्लभ्यते, तेनायस्कृतम् अयस्कार इत्यादौ सकारः सिद्धो भवति, अन्यथा ह्ययस्कृदित्यत्रैव स्यात् ।। ८५ ।।
न्या० स०--गतिकारक०। प्रवर्षन्ति मेघा अस्यां अनटबाधकः 'क्रुत्संपदा' [५. ३. ११४.] इति क्विप् । तुरासडिति तुरेर्जुहोत्यादिपाठात् तुतोत्ति नाम्युपान्त्य' [५. १. ५४.] इति कः । तुरं सहति तुरासट् । तुरासाडिति तु छान्दसः । ऋतीषडिति15 अरणमृतिः पीडा तां सहते। पटुरुगित्यादि प्रत्यासत्त्या रुच्यादिक्रियापेक्षं कारकत्वं गृह्यते तेन पटवी तिग्मा तीव्रा श्वेता कमलेव रुग् यस्येत्येवं वर्ततइत्यादिक्रियापेक्षे कारकत्वे न भवति ।। ३.२.८५ ।।
घन्युपसर्गस्य बहुलम् ॥ ३. २. ८६ ॥
घबन्ते उत्तरपदे परे उपसर्गस्य बहुलं दीर्घोऽन्तादेशो भवति । नीक्लेदः,20 नीमेदः, नीमार्गः, नोवारः, प्रावारः, नीशारः, क्वचिन्न भवति-निषादः, विषदनं विषादः, प्रतपनं प्रतापः, प्रभावः, प्रभारः, प्रहारः, क्वचिद्विकल्पःप्रतीवेशः, प्रतिवेशः, प्रतीपादः २, प्रतीबोधः २, परीणामः २, प्रतीहारः २, प्रतीकारः २, अतीसारः २, वीसर्पः २, क्वचिद्विषयभेदेन-प्रासादो गृहम्, प्रसादोऽन्यः, प्राकारो वप्रः, प्रकारोऽन्यः, अपामार्ग औषधिः, अपमार्गोऽन्यः,25 नीहारो हिमम्, निहारोऽन्यः, परीरोधो मृगावरोधः, परिरोधोऽन्यः, परीहारो देशानुग्रहः, परिहारोऽन्यः, वीतंसः-पक्षिबन्धनम्, वितंसोऽन्यः। उपसर्गस्येति
Loading... Page Navigation 1 ... 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650