Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 603
________________ ५७० ] बृहद्द्वृत्ति-लघुन्याससंवलिते [ पा० २. सू० ५२. ] [ २.४.५० ] इति सूत्रे सपत्नीति समुदायनिपातनात्, अत एव सपत्नीभार्य इत्यत्रापि न भवति, सपत्नस्यायं सापत्न इति वा भविष्यति । तद्धितस्वर इति विषयसप्तम्याश्रयणं किम् ? पट्ट्ट्याः भावः-पाटवम्, अत्र प्रत्ययोत्पत्तेः पूर्वमेव पुंवद्भावे लघ्वादित्वात् 'य्वृवरर्णाल्लघ्वादे:' [ ७. १. ६६.] इत्यण् भवति । परसप्तमीसमाश्रयणे तु पट्वीशब्दस्य लघ्वादित्वाभावात्तत्तोऽण् s न स्यादिति । यस्वर इति किम् ? पट्ट्ट्या आगतम् पट्वीरूप्यम् पट्वीमयम् ।। ५१ ।। न्या० स० -- जातिश्च रिग० । पटयतीति णिजि पुंवद्भावे 'नामिनोऽक लिहले ः ' [ ४. ३. ५१. ] इति वृद्धौ अन्त्यस्वरादिलोपे । यद्यत्र वृद्धिमकृत्वैव उकारस्यैव लोपं विदध्यात् ततोऽपीपटदित्यादौ समानलोपित्वादित्वं न स्यात् । ऐश्यमिति 'वर्णदृढादिभ्यः ' 10 [ ७. १.५६ ] ट्यण् । औशिज्य इति वशक्० वष्टि न्यायं वशे: कित् इज् 'वशेरयङि' [ ४. १. ८३] य्वृत् उशिजोऽपत्यं 'पुरुषमगध' [ ६. १. ११६. ] इत्यण 'द्रेरञ' [ ६. १. १२३. ] लोपः उशिजि साधुः । गार्ग्य इत्यादि 'वृद्धस्त्रियाः क्षेपे णेकरण ' [ ६. १. ८७. ] ततः पुंवत्त्वे ' तद्धितयस्वरेऽनादि' [ २.४.६२. ] इति यलोपः । पुंवद्भावस्यानित्यत्वादिति गर्गादित्वाद् यत्रि पुंवद्भावे तु 'नोऽपदस्य' [ ७. ४. ६१. ]15 इत्यन्त्यस्वरादिलोपे कौण्डय इति स्यात् । अत एव चेति श्रनित्यत्वादेवेत्यर्थः, मनोर्भार्या 'मनोरौ च वा' [ २.४. ६१. ] ङी ऐश्व । मनाय्या अपत्यं 'गर्गादेर्यञ्' [ ६.१.४२. ] मानाय्यः । सपत्न्या अपत्यं 'शिवादेरण' [ ६. १. ६०. ] सापन्नः । ननु मनायीशब्दस्य गर्गादिपाठात् स्वयमेव न भविष्यति । यथा यौवतमित्यत्र भिक्षादिपाठात् स्त्रीलिङ्गस्य युवतिशब्दस्य पुंवद्भावो न भवति एवमत्राऽपि ? उच्यते, गर्गादिगणेऽणे- 20 प्राप्तावस्य पाठ इति तत्राप्युक्तं ततश्च पुंवद्भावः प्राप्नोति स मा भूदिति कौण्डिन्यनिर्देशात् पुंवद्भावो न भवतीत्युक्तम् । सपत्नस्यायमिति सपत्नशब्दश्च सपत्न्यास्तुल्यः ‘अः सपत्न्याः' [ ७. १. ११० ] ण प्रणादिको वा । पाटवमिति अत्र ह्यविषये पुंवद्भावस्ततोऽ ।। ३. २. ५१ ।। एयेनायी ॥। ३. २. ५२ ।। अग्नाय्या तद्धिते प्रत्यये परे अग्नाय्येव परतः स्त्री पुंवद्भवति । अपत्यम् आग्नेयः, अग्नायी देवताऽस्य प्राग्नेयः, -स्थालीपाकः । पूर्वेण सिद्धे नियमार्थं वचनम् - तेन श्यैनेयः, रौहिणेयः - अत्र पूर्वेणापि पुंवद्भावो न भवति ।। ५२ ।। 25

Loading...

Page Navigation
1 ... 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650