Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 608
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५७५ वृन्दारिका च गार्ग्यवृन्दारिका, -कपोतपाक एव कापोतपाक्यः स्त्री चेत्, कापोतपाका, सा चासौ वृन्दारिका - च कापोतपाक्यवृन्दारिका, कुञ्जस्यापत्यं कौञ्जायन्यः स्त्री चेत् कौञ्जायनी, सा चासौ वृन्दारिका च-- कौञ्जायन्यवृन्दारिका, अङ्गस्यापत्यानि श्रङ्गाः, स्त्रियश्चेदाङ्गयः, ताश्च ता वृन्दारिकाश्च अङ्गवृन्दारिकाः, एवं गर्गवृन्दारिकाः । इडविड्, पृथ्, दरद्, उशिज् एते 5 जनपदशब्दाः क्षत्त्रियवाचिनः एभ्योऽपत्यप्रत्ययस्य स्त्रियां लुपि, इडविट् चासौ वृन्दारिका चेत्यादिविग्रहे-- ऐडविडवृन्दारिका, पार्थवृन्दारिका, दारदवृन्दारिका, शिजवृन्दारिका इति भवति । परतः स्त्रीत्येव ? खट्वावृन्दारिका, अनूङित्येव ? ब्रह्मबन्धूवृन्दारिका ।। ५७ ।। [पा० २. सू० ५८. ] न्या० स० -- पुंवत् कर्म्म० । पुंवत् ग्रहणं किमर्थं यतो न कर्म्मधारये इति 10 क्रियते ततः कर्म्मधारये पुवन्न न भवति अपि तु भवत्येव पाश्चात्यसूत्रात् नत्रिति वर्त्तते ? उच्यते, उत्तरार्थं कृतम् । लाक्षिकबृहतिका इति प्ररक्तविकार इत्यनयाऽपि व्यावृत्त्या सिद्धमिदं तत्कथमत्र दर्शितम् ? उच्यते, यदि 'तद्धितः स्वरवृद्धि' [ ३. २.५५ ] इति निषेधः क्रियते तदानीं सिद्ध्यति व्यावृत्त्या । यदा तु तद्धिताककोपान्त्येति निषेधः प्राप्नोति तदाऽनेनापि पुवन्न स्यादिति दर्शितम् । सर्वत्र जातिलक्षणङीबाघको वृन्दारिकाशब्दे 15 अजादित्वादाप् । 'द्व्येषसूत पुत्र वृन्दारकस्य' [ २.४. १०६.] इति विकल्पेन इत्वं भवति । कापोतपाका इति कपोतं पचति प्रण । अत्राणलक्षणं जातिनिमित्तं वा ङीप्रत्ययं बाधित्वा ‘अजादेः' [२. ४. १६. ] इत्याप् ।। ३. २. ५७ ।। रिति ॥ ३.२.५८ ॥ परतः स्त्र्यनूङ् रिति प्रत्यये जातीये देशीये च पुंवद्भवति । पट्वी 20 प्रकारोऽस्याः पटुजातीया, ईषदपरिसमाप्ता पट्वी पटुदेशीया, मद्रकजातीया, मद्रकदेशीया, पाचकजातीया, पाचकदेशीया, पञ्चमजातीया, षष्ठदेशीया, दत्तजातीया, गुप्तदेशीया, माथुरजातीया, स्रौग्घ्नदेशीया, दार्घकेशजातीया, चन्द्रमुखदेशीया, कठजातीया, बह, वृचदेशीया, वातण्ड्यजातीया, गार्ग्यदेशीया, कापोतपाक्यजातीया, कौञ्जायन्यदेशीया, अङ्गजातीया, गर्गदेशीया, ऐडविड - 25 जातीया, पार्थदेशीया, दारदजातीया, प्रशिजदेशीया, परतः स्त्रीत्येव ? कुटीजातीया, द्रुणीदेशीया । अनूङित्येव ? करभोरूजातीया, मद्रबाहू देशीया ।। ५८ ।।

Loading...

Page Navigation
1 ... 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650