Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
[पा० २. सू० ५३.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ५७१
न्या० स०--एयेऽग्नायी। आग्नेय इति 'कल्पग्नेरेयण' [ ६. १. १७. ] । श्यनेयेति 'द्विस्वरादनद्याः' रौहिणेयेति 'ड्याप्त्यूङ:' [ ६. १. ७०.] इति एयण । नियमार्थमिति विपरीतनियमस्तु न भवति प्रतिषेधाधिकारेऽग्न्याय्यनेये इत्यकरणात् । अत्रैव वा आग्नेय इत्यनिपातनात् । विपरीतनियमे हि अग्नाय्यै हितः 'तस्मै हिते' [७.१.३५. ] इतीये 'जातिश्च' [३. २.५१.] इत्यनेनाऽपि पूवत् न स्यात् । 5 ततश्चाग्नायीय इति स्यात् । स्थिते त्वऽग्नीय इत्येव भवति ।। ३. २. ५२ ॥
नाप्रियादौ ॥ ३. २. ५३ ॥
पूरण्यप्प्रत्ययान्ते स्त्र्येकार्थे उत्तरपदे प्रियादौ च परे परतः स्त्री पुंवन्न भवति । अप्-कल्याणी पञ्चमी प्रासां कल्याणीपञ्चमा रात्रयः, एवं कल्याणीदशमाः,-पूरण्यबन्तस्य ग्रहणात् इह पुंवद्भावो भवत्येव, बह व्य10 ऋचो यस्य स बह वृचश्चरणः। प्रियादि,-कल्याणी प्रिया अस्य कल्याणीप्रियः, एवं भव्याप्रियः, भव्यामनोज्ञः, प्रियाकल्याणीकः, प्रियासुभगः, कल्याणीदुर्भगः, कल्याणीस्वः, प्रियाक्षान्तः, दर्शनीयाकान्तः, प्रियावामनः, दर्शनीयासमः, प्रियासचिवः, प्रियाचपलः, प्रियाबालः, कल्याणीतनयः, कल्याणीदुहितृकः, कल्याणीभक्तिः, गिरितनया भक्तिरस्य गिरितनयाभक्तिः । 15 कथं दृढभक्तिः स्थिरभक्तिः शोभनभक्तिः परिपूर्णभक्तिरित्यादि ? दृढं भक्तिरस्येत्येवम् अस्त्रीपूर्वपदस्य विवक्षितत्वात् । अप्प्रियादाविति किम् ? कल्याणी पञ्चमी अस्मिन् कल्याणपञ्चमीकः पक्षः, कल्याणप्रमाणी येषां ते कल्याणीप्रमाणाः । प्रिया, मनोज्ञा, कल्याणी, सुभगा, दुर्भगा, स्वा, क्षान्ता, कान्ता, वामना, समा, सचिवा, चपला, बाला, तनया, दुहितु, भक्ति इति प्रियादिः 120 वामेत्यप्यन्ये-प्रियवामः ।। ५३ ।।
न्या० स०--नाप्रिया०। पूरण्यपप्रत्ययान्त इति । प्रियादेः स्वरान्तस्याबन्तस्य उत्तरपदत्वं तत्साहचर्यादप्प्रत्ययोऽपि स्वरान्तादेव विहितो गृह्यते स च पूरणीप्रत्ययान्तादेव संभवति । यद्वा अबिति 'पूरणीभ्यस्तत्प्राधान्येऽप्' [ ७. ३. १३०. ] इति सूत्रश्रुतो गृह्यते नत्वऽधिकारानुमितः। श्रुतानुमितयोः श्रौतस्यैव ग्रहणात्। प्रियाक्षान्त इति25 क्षमते 'पुतपित्त' २०४ (उणादि) इति निपात्यते, क्षान्तिरस्या अस्ति । अभ्रादिभ्योऽप्रत्ययो वा। क्ते तु 'क्ताः' [ ३. १. १५१. ] इति बहुत्वनिर्देशात् प्रिय इति विकल्पं बाधित्वा नित्यमेव प्राक् स्यात्, एवं कान्तोऽपि। गिरितनयाभक्तिरित्यत्र कर्मरिण क्तिः । भज्यते सेव्यतेऽसौ, गिरितनया भक्तिः सेव्या यस्य । अस्त्रीपूर्वपदस्येति ननु चात्र भक्तो
Loading... Page Navigation 1 ... 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650