Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
[पा० २. सू० १६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ५५३
किम् ? भूमिपाशः नदीकुक्कुटिका । नाम्नीत्येव ? तीर्थकाकः, नगरवायसः, अक्षशौण्डः। सप्तम्या इति किम् ? गौरखरः । कथं गविष्ठिरः ? बिदादिपाठात् 'गवियुधेः स्थिरस्य' [२. ३. २५.] इति निर्देशाद्वा भविष्यति । नन्वन्तरङ्गत्वादवादेशे कृते व्यञ्जनान्तत्वादेव सिद्धं किं बिदादिपाठाश्रयणेन ? नैवम्, अन्तरङ्गानपि हि विधीन् बहिरङ्गाऽपि लुप् बाधते इत्युक्तम्, अन्यथा 5 नदीकुक्कुटिकादिष्वप्यन्तरङ्गत्वाद्यत्वे सत्यलुप् प्रसज्ज्यतेति ॥ १८ ।।
न्या० स०--अव्यञ्जनादिति । किं भूमिपाश इत्यादि दर्शितं । ततश्च भूमौ पाश: भूमिपाश इत्यत्र स्वयमेव न भविष्यति अलुप् यत: संज्ञाशब्दोऽपि न भवति ? उच्यते, क्वचित्साध्यमाना क्वचिदसाध्यमाना च भवति संज्ञा ततश्चाऽत्र साध्यमानास्ति इति अव्यञ्जनादिति व्यावृत्तिः । वनेकिंशुलका इति दर्शितं ततश्च किं श्यतीति अध्वर्वा-10 दित्वाइ डिदुप्रत्यये किंशुः, लातीति डे किंशुलः, स एव किंशुलकः ।। ३. २. १८ ।।
प्राक्कारस्य व्यञ्जने ॥ ३. २. १६ ॥
राजलभ्यो रक्षानिर्वेशः कारः, प्राचां देशे यः कारस्तस्य नाम्नि संज्ञायां गम्यमानायामद्वयञ्जनात्परस्याः सप्तम्या व्यञ्जनादावुत्तरपदे परे लुप् न भवति । मुकुटे मुकुटे कार्षापणो दातव्यः मुकुटेकार्षापरणः, एवं स्तूपेशाणः,15 हलेद्विपदिका, हलेत्रिपदिका, व्यञ्जन-दृषदिमाषकः, समिधिमाषकः,-वृत्तौ वीप्साया दानस्य चान्तर्भावः । प्रागिति किम् ? यूथे यूथे देयः पशु:यूथपशुः, एवं यूथवृषः,-उदीचां देशे कारोऽयम् न प्राचाम् । कार इति किम् ? अभ्यहितेऽभ्यहिते देयः पशुः अभ्यर्हितपशुः,-प्राचां देशे कारादन्यस्य देयस्य नामैतत् । व्यञ्जन इति किम् ? अविकटेऽविकटे उरणो दातव्यः-20 अविकटोरणः, अविकटोऽविसमूहः। अद्वयञ्जनादित्येव ? नध्रयां नध्रयां दोहो दातव्यः नध्रीदोहः । पूर्वेणैव सिद्ध नियमार्थोऽयं योगः, त्रिविधश्चात्र नियमः,-प्राचामेव, कारस्यैव नाम्नि, व्यञ्जनादावेवेति,-तथा च प्रत्युदाहृतम् ॥ १६ ।।
न्या० स०--प्राक्कार०। कुर्वन्त्यनेनेति करः, 'पुन्नाम्नि घः' [ ५. ३. १३०. ] 25 अः इति वा, ततः प्रज्ञाद्यण-कारः। मुकुटेकार्षापरणादिषु सर्वेषु 'नाम्नि' [३. २. १४४.] इति सः । स्तूपो राशिः, शांणः कर्षचतुर्भागः, हले हले द्वौ द्वौ पादौ ददाति । 'संख्यादेः
Loading... Page Navigation 1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650