Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 595
________________ ५६२ ] . बृहद्वृत्ति-लघुन्याससंवलिते पा० २. सू० ४०-४१.] चैत्रपितृजनितस्यैव चैत्रभ्रातृत्वात्, तथापि पिता पिता भवन्न भ्रातरमपेक्षते । यद्येवं कथं मातापितरौ होतापोतारौ ? न ह्यत्र परस्परापेक्षस्तथाभावोऽपि तु पुत्रयजमानापेक्षः, नैवम्, अत्रापि मात्रादीनां परस्परसंबन्धात् । ते हि स्वकर्मणि प्रजने यागे च सहिता एव प्रवर्तन्ते, तत्कर्मनिमित्तश्चायं तेषां व्यपदेश इत्यदोषः । केचित्तु स्वसादुहितरावित्यत्रापीच्छन्ति ।। ३६ ।। 5 न्या० स०--आ द्वंद्व । विद्यायोनिसंबन्धश्चेहेति इहेति भणनात् स्वसृपत्योत्यत्र न प्रत्यासत्तिः । तेन ननान्दुः पतिरित्यादि सिद्धम् ॥ ३. २. ३६ ॥ पुत्रे ॥ ३. २. ४० ॥ पुत्रशब्दे उत्तरपदे द्वन्द्व समासे विद्यायोनिसंबन्धे निमित्ते सति प्रवर्तमानानामृकारान्तानामाकारोऽन्तादेशो भवति । मातापुत्रौ, पितापुत्रौ,10 होतापुत्रौ ।। ४० ॥ न्या० स०--पुत्रे। उत्तरपदस्य ऋदन्तत्वाभावात् पूर्वेणाप्राप्ते वचनम् । दुहिता पुत्राविति भग्नं । ततश्चानेन कारणेन भग्नं यदुत 'भ्रातृपुत्राः स्वसृदुहितृभिः' [३. १. १२१.] इत्येकशेषः प्राप्नोति ततश्च पुत्रावित्येव स्यात् ॥ ३. २. ४० ॥ वेदसहश तावायुदेवतानाम् ॥ ३. २. ४१ ॥ वेदे सहश्रुतानां वायुवजितदेवतानां द्वन्द्व पूर्वपदस्योत्तरपदे परे आकारान्तादेशो भवति । इन्द्रासोमौ, इन्द्रावरुणौ, इन्द्राबृहस्पती, शुनासीरी, अग्नामरुतौ, अग्नेन्द्रौ, अग्नाविष्ण , सोमारुद्रौ, सूर्याचन्द्रमसौ, मित्रावरुणौ । वेदेति किम् ? शिववैश्रवणौ, स्कन्दविशाखौ, ब्रह्मप्रजापती। सहेति किम् ? विष्ण शक्रौ । श्रुतेति किम् । चन्द्रसूयौं ? दिवाकरनिशाकरौ । वायुवर्जनं20 किम् ? अग्निवायू, वाय्वग्नी। देवतानामिति किम् ? यूपचषालौ, उलूखलमुशले ।। ४१ ॥ न्या० स०--वेदसह । शुनासोराविति वायुरवी इत्यर्थः । सूर्याचन्द्रमसाविति रविचन्द्रावित्यर्थः। स्कन्दो महासेनः, विशाखस्तू तस्यैव मृर्त्यन्तरविशेषः। चन्द्रसर्याविति एतौ हि वेदे शब्दान्तरेण विद्यते 'चन्द्रसूर्य' इत्यादिशब्देस्तु न श्रुतौ ।। ३. २. ४१ ।। 25

Loading...

Page Navigation
1 ... 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650