Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
५५० ]
[ पा० २. सू० ११-१२.]
न्या० स०—असत्त्वे० । स्तोकान्मुक्त इत्यादौ ' स्तोकाल्पकृच्छ्र' [ २. २. ७६. ] इति पञ्चमी । अन्तिकादागत इत्यादौ तु 'असत्त्वारादर्थ' [ २. २. १२०. ] इति पञ्चमी भवति इत्यादि स्वयमूह्यम् ।। ३. २. १० ।
ब्राह्मणाच्छंसी ॥ ३. २. ११ ॥
ब्राह्मणाच्छंसीत्यत्र ङसेर्लुबभावो निपात्यते । शंसति ब्राह्मणाच्छंसी, ब्राह्मणाच्छंसिनौ, रूढिवशादृत्विग्विशेष उच्यते । उपात्तविषयमेव तदपादानं निपातनस्येष्टविषयत्वादृत्विग्विशेषादन्यत्र
लुप्
बृहद्वृत्ति - लघुम्याससंवलिते
ब्राह्मणाद्ग्रन्थादादाय 5 ब्राह्मणाच्छंसिनः,यथा- कुसूलात्पचति । भवति - ब्राह्मणशंसिनी
स्त्री ।। ११ ।।
न्या० स०--ब्राह्मणा० । ब्राह्मरणाद्ग्रन्थात् इति ब्रह्मणा प्रोक्तो ग्रन्थो ब्राह्मणं 10 तेन प्रोक् । 'अणि' [ ७.४.५२. ] इति निषेधेऽपि 'ब्रह्मण:' [ ७. ४. ५७.] इत्यनेन ब्राह्ममस्त्रमितिवदत्रान्त्यस्वरादिलोपो न भवति । ‘वेदेन्ब्राह्मणमत्रैव’ [ ६. २. १३०. ] इति निर्देशात्, अत एव निर्देशाद् वा । ब्राह्मणः श्रुताविति नपुंसकत्वं, ब्राह्मणाद्ग्रन्थादादाय शंसतीत्येवं ब्रह्म शंस् इति वाक्ये 'व्रताभीक्ष्ण्ये' [ ५.१.१५७. ] इति णिन् प्रत्ययः । उपात्तविषयेति प्रत्र हि प्रादानाङ्ग शंसने शंसिर्वर्तते इत्यादान - 15 क्रियापेक्षमपादानमित्यादि: ।। ३२.११ ।।
ओजोञ्जसहोम्भस्तमस्तपसष्टः ।। ३. २. १२ ।।
एभ्यः परस्य टस्तृतीयैकवचनस्योत्तरपदे परे लुब् न भवति । ओजसाकृतम्, अञ्जसाकृतम्, सहसाकृतम्, अम्भसाकृतम्, तमसाकृतम्, तपसाकृतम्, तपसाप्राप्तम् । कथं 'सततनैशतमोवृतमन्यत इति ? उत्तरपदस्य 20 संबन्धिशब्दत्वाद्यत्र पूर्वपदीभूतस्तमः शब्दस्तत्रायं निषेधः । यत्र तु पदान्तरेण समस्तस्तत्र न प्रतिषेधः । ट इति किम् ? प्रोजसो भावः प्रोजोभावः ।
तमसो नेच्छन्त्येके । तपसोऽन्ये ।। १२ ॥
न्या० स० – नोजोऽञ्जः । श्रोजसाकृतमिति प्रोजसा क्रियते स्म, एषु सर्वेषु कर्त्तरि षष्ठी न भवति । 'क्तयोरसदाधारे' [ २. २. ९१ ] इति निषेधात्, तृतीया तु25 कर्त्तरि करणे वा, सर्व्वत्र 'कारकं कृता' [ ३.१.६८ ] इति समासः ।
Loading... Page Navigation 1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650