Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
[पा० १. सू० १५०.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ५३५
'शकितकि' [ ५. १. २६. ] इति ये चम्यं धनमस्य पृषोदरादिः । यद्वा चमतीति 'विदनगगन' २७५ (उणादि) चांधनः तस्यापत्यं 'अत इञ्' [ ६. १. ३१. ] ततो द्वद्वः । वैकारिमतगाजवाजमिति कर एव कारः। विविधः कारो यस्य विकारयतीति वा विकारः । तस्यापत्यमित्र , वैकारेर्मतः, गज मदने च । गजतीत्यच गजस्तस्याऽयं गाजः गाजयतीति वा अच गाजः। वजव्रजण गाजं वाजयतीत्यण गाजवाजः पुरुषविशेषस्ततो द्वद्वः। गौपालिधानपूलासमिति गोपालस्यापत्यमिति गौपालिः । स धोयतेऽस्मिन् गौपालिधानम्, पूलान् स्यति पूलासः । कुरण्डस्थलपूलासमिति कुरत् 'पिचण्डैरण्ड' १७६ (उणादि) इति कुरण्डः, कुरण्डानां स्थलं कुरण्डस्थलं, यद्वा कुत्सिता रण्डा यत्र बहुव्रीहिः, तत्र देशे तिष्ठतीति कुरण्डस्थलः। द्वौ नरौ तच्च पूलासश्च वा। ननु दारशब्दस्य बह्वर्थत्वेन द्विवचनानुपपत्तिरित्याह-दारशब्द इत्यादि । यथा धर्मप्रजासंपन्न दारे नान्यं 10 दारं कुर्वीत । एवं विष्वक्सेनार्जुनाविति यथा दारार्थशब्दस्य पूर्वनिपातः प्राप्त एवमिहापि विष्वक्सेनस्य वासुदेवरूपतया अर्जुनादय॑त्वेऽपि तदर्च्यत्वेऽपि तदविवक्षायां पूर्वनिपातार्थः पाठः। वासुदेवादन्यो वा विष्वक्सेनः । अश्मानोऽत्र सन्ति 'कोऽश्मादे:' [ ६. ४. ६७. ] अवन्तयश्चाश्मकाश्च ।
चित्रास्वाती इति। अत्र चित्रास्वातिशब्दात् 'चन्द्रयुक्तात् काले' [६. २. ६.] 15 इत्यणो 'लुप्त्त्वप्रयुक्त' ( ) इति लुपि ततस्तत्र जातेति 'भर्तुसंध्यादेरण' [६.३.८६.] इत्यणि 'चित्रारेवती' [ ६. ३. १०८. ] इति 'बहुलानुराधा' [ ६. ३. १०७. ] इति च लुपि चित्रा च स्वातिश्च । मारणविके इत्यनुप्रयोगेण नायं नक्षत्रद्वंद्व इति दर्शयति । तत्र हि ‘भतु तुल्यस्वरम्' [३. १. १६२.] इत्येव सिद्धम् । जंपती इति न चाल्पस्वरत्वादेव जम्दमोः पूर्वनिपातो भविष्यतीति वाच्यम् । पत्युरचितत्वात् पूर्वनिपातः स्यादित्यदोषः ।20 शिरोजानु इति भाष्यकारेण जानुशिरसी इत्यपि । कैय्यटेन न विचारित इत्युपेक्षितः । शिरोविजु इति । विजायते 'केवयु' ७४६ (उणादि) इत्यादिना डित्युप्रत्यये विजुः कृकाटिकाप्रदेशः। अधरबिम्बमिति अधरो बिम्बमिव 'उपमेयं व्याघ्राद्यैः' [३. १. १०२.] समासः। प्रोष्ठबिम्बमिति प्रोष्ठो बिम्बमिव ।। ३. १. १४६ ॥
विशेषणसर्वादिसंख्यं बहुव्रीहौ ॥ ३. १. १५० ॥ 25
विशेषणवाचि सर्वादि संख्यावाचि च नाम बहुव्रीहौ पूर्वं निपतति । विशेषणम्-चित्रगुः, शबलगुः, कण्ठेकालः, उरसिलोमा, उदरेमणिः, सर्वादिसर्वं शुक्लमस्य सर्वशुक्लः, सर्वकृष्णः, सर्वसारः, सर्वगुरुः, सर्वलघुः, विश्वदेवः, विश्वामित्रः, उभयचेतनः, संख्या-द्वौ कृष्णौ गुणावस्य द्विकृष्णः, द्विशुक्लः, चतुर्ह स्वः, पञ्चदीर्घः, षडुन्नतः, सप्तरक्तः, उन्नतरक्तशब्दौ न तान्तावपि तु30 गुणशब्दौ-तेन स्पर्धे क्तलक्षणः पूर्वनिपातो न भवति । शब्दस्पर्धे
Loading... Page Navigation 1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650