Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
५४२ ]
बृहत्वृत्ति-लघुन्याससंवलिते
[पा०.१. सू० १६१.]
इति अर्थग्राहिणी श्रद्धा शब्दग्राहिणी मेधा। श्रद्धामूलत्वादभिप्रेतार्थसिद्धरय॑त्वम् ।। दीक्षातपसी इत्यादिषु तपसो लघ्वक्षरत्वेऽपि दीक्षाश्रद्धामेघानां बहूपकारत्वान्मूलभूतत्वाच्चाचितत्वात् परत्वात् पूर्वनिपातः। मातापितराविति अनुभूतग दिक्लेशत्वात् पितृतो माताभ्यहिता । एवं स्त्रीप्रधानत्वाद् विवाहस्य वरावधूरिति एवं रुद्रादावय॑त्वमूह्यम् । अध्येतृवेदिताराविति अत्र स्वरादित्वमस्ति न त्वदन्तत्वमित्यनियमः। एकस्यैव यथा- 5 प्राप्तमिति दुन्दुभिशब्दादिदन्तात् परत्वादल्पस्वरत्वात् शङ्खवीणाशब्दयोर्युगपत्पूर्वनिपातप्राप्तावेकग्रहणादेकस्यैव क्रमेण पूर्वनिपातः। शेषाणां त्विति शङ्गवीणाशब्दयोरिव युगपत् पूर्वनिपातप्राप्तौ एकस्यैव पूर्वनिपातः, दुन्दुभिरथादीनां तु कामचार इत्यर्थः, एकस्यैवेत्युक्त ऽपि दुन्दुभिरथादीनां न पूर्वनिपातः शब्दस्पर्द्धपरत्वात् । तथाहि दुन्दुभिशब्दोऽसखोदुत् शंखवीणाशब्दौ तु अल्पस्वराविति । एवमश्वरथेन्द्रा इत्यत्राऽपि10 रथशब्दो लघ्वक्षरः, अश्वेन्द्रशब्दौ तु स्वराद्यदन्तौ परौ इति तयोः पूर्वमेव पूर्वनिपातो न तु रथस्य ।
शङ्खदुन्दुभिवीणा इति 'प्राणितूर्याङ्गाणाम्' [ ३. १. १३७. ] इति बहुवचनं क्वचिदेकत्व विधेरनित्यार्थं । तेनात्रैकत्वाभावः, माङ्गल्यवाचकत्वेन शङ खशब्दस्य विवक्षत्वात् स्वैरित्यभावाद् वा। यतः तूर्याङ्गस्य तूर्याङ्गण स्वत्वं भवतीति। एवं15 मृदङ्गशङ्खपणवा इति । अथवा शङ्खदुन्दुभिवीणाः मृदङ्गशङ्खपणवा इति शङ्खादोनां तूर्याङ्गत्वादेकवद्भावः कुतो न भवतीति ? उच्यते, अत्र शङ्खादिशब्देन शङ्खादिसमुदायस्याभिधानात् तस्य चाऽतूर्याङ्गत्वादजातित्वाच्च नैकवद्भावः, उत्पलस्त्वाह तूर्याङ्गता शङ्खादिवादकानां न तु शङ्खादीनामिति तूर्याङ्गत्वादत्रैकवद्भावो यः प्राप्नोति स नाऽऽशङ्कनीयः, अत एव 'प्राणितूर्याङ्गाणाम्' [ ३. १. १३७. ] इत्यत्र पूर्वैर्मादङ्गिक-20 पाणविकं वीणावादकपरिवादकमित्येवोदाह्रियते, न तु भेरीमृदङ्गमित्यादि । तदा तु प्राणिरूपं तूर्याङ्गप्राणितूर्याङ्गमिति विग्रहः ।। ३. १. १६० ।।
मासवर्णधात्रनुपूर्वम् ॥३. १. १६१ ॥
मासवाचि वर्णवाचि भ्रातृवाचि च शब्दरूपं द्वन्द्व समासे अनुपूर्वं यद्यत्पूर्वं तत्तत्पूर्वं निपतति, अनुग्रहणादेकमिति निवृत्तम् । मास-फाल्गुनचैत्रौ,25 वैशाखज्येष्ठौ, वर्ण-ब्राह्मणक्षत्रियौ, क्षत्त्रियवैश्यौ, वैश्यशूद्रौ, ब्राह्मणक्षत्रियविशः, ब्राह्मणक्षत्रियविट्शूद्राः, भ्रातृ-बलदेववासुदेवौ युधिष्ठिरभीमार्जुनाः ।। १६१ ।।
न्या० स०-मासवर्ण। मासश्च वर्णश्च भ्राता चेति समाहारद्वन्द्वः । अनुपूर्वमिति पदार्थानतिवृत्तौ 'योग्यतावीप्सा' [ ३. १. ४०.] इति अव्ययीभावः ।30
Loading... Page Navigation 1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650