Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
[पा० १. सू० १४०-१४१.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५२७
क्रतुग्रहणं किमिति । अत्र ऋतुशब्दस्य ससोमके यागे रूढत्वाइंर्शपौर्णमासयोश्चानाम्नातसोमपानत्वाद्यजुर्वेदोपदिष्टत्वेऽपि ऋतुशब्देनानभिधानान्नैकवद्भाव इत्यर्थः । यत्र त्वसोमपानेऽपि ऋतुशब्दः श्रूयते दर्शपौर्णमासयोर्यज्ञक्रत्वोश्चत्वार ऋत्विज इति स प्रशंसार्थ औपचारिक इत्यदोषः । दर्शपौर्णमासाविति दृश्यतेऽनेन व्यञ्जनाद् घत्रि दर्शोऽमावस्या उपचारादर्शभवो यागोऽपि दर्शः। पूर्णो माश्चन्द्रोऽस्यां पूर्णमासोऽरण 5 डी:, पौर्णमास्यां यागः 'भर्तु संध्यादेरण' [ ६. ३. ८६.] ।। ३. १. १३६ ।।
निकटपाठस्य ॥ ३. १. १४० ॥
निकटः पाठो येषामध्येतृ णां ते निकटपाठः, तद्वाचिनां द्वन्द्व एक-एकार्थो भवति स्वैः । पदमधीते पदकः, एवं क्रमकः, पदकश्च क्रमकश्च पदकक्रमकम्,पदानन्तरं क्रमस्य पाठात् पाठयोनिकटत्वम्, एवं क्रममधीते क्रमकः, वृत्तिमधीते10 वार्तिकः, क्रमकश्च वार्तिकश्च क्रमकवार्तिकम्, चर्चा पारयतीति चर्चापारः, स च खण्डिकश्च चर्चापारखण्डिकम् निकटेति किम् ? याज्ञिकवैयाकरणौ । पाठेति किम् ? पितापुत्रौ ।। १४० ।।
न्या० स०--निकट। इह पाठशब्दो भावे कर्मणि वा। भावपक्षे पाठशब्देन पाठक्रियोच्यते तेन पाठक्रियया निकटव्यपदेशानामित्यर्थो जायते । निकटत्वं च कालरूपं1 प्रसिद्धमेव । यथा सूत्राध्ययनसमाप्तिसमनन्तरमेव धातवः पठ्यन्ते । तथैव पदान्यधीत्य क्रमोऽधीयते इत्यों भवति । यदा कर्मणि पठ्यते इति पाठो ग्रन्थो द्रव्यात्मा उच्यते । स च ग्रन्थ एकोऽपि पदक्रमसंहिताभेदकल्पनया भिन्नस्ततश्च पठयमानैकग्रन्थनिमित्तं कालरूपतो नैकटयं संभवति । तेन पाठयोरिति पाठक्रिययोः । पठ्यमानग्रन्थयोर्वेत्यर्थः, वृत्तिमधीते न्यायादित्वादिकणि-वात्तिकः यज्ञमधीते 'याज्ञिकौक्थिक' [६. २. १२२.] 20 इति निपातः । याज्ञिकः अत्र पाठक्रिये पठितव्यौ च ग्रन्थौ अत्यन्तं संनिकृष्टौ इति तन्निमित्तौ शब्दावपीति । पितापुत्राविति अत्र निकटा जननक्रिया न तु पाठ इति ।। ३. १. १४० ।।
नित्यवैरस्य ॥ ३. १. १४१ ॥
नित्यमनिमित्तं जातिनिबद्धं वैरं येषां तद्वाचिनां शब्दानां स्वैद्वंद्व एक एकार्थो भवति । अहिनकुलम्, मार्जारमूषिकम्, ब्राह्मणश्रमणम्, श्वावराहम्-25 'शुनः' [ ३. २. ६०. ] इति दीर्घत्वम्, श्वचण्डालम्, पशुविकल्पः पक्षिविकल्पश्च परत्वादनेन बाध्यते-अश्वमहिषम्, काकोलूकम् । नित्यवैरस्येति किम् ? कौरवपाण्डवाः, कौरवपाण्डवम्, देवासुराः, देवासुरम्:,-नैषां
Loading... Page Navigation 1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650