Book Title: Siddha Hemchandra Shabdanushasan
Author(s): Chandrasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 309
________________ म० पा० स० ।३।१।१३२ । ] [अ० पा० सू० । ३।२।१७। पशुव्यञ्जनानाम् ।३।१।१३२। धर्मार्थादिषु द्वन्द्वे ।३।१११५९॥ तरुतृणधान्यमृगपक्षिणां बहुत्वे । लघ्वक्षरासखीदुत्स्वराद्यदल्पस्वरा३।१११३३॥ च्यमेकम् ।३।११६०॥ सेनाङ्गक्षुद्रजन्तूनाम् ।३।११३४॥ मासवर्णभ्रात्रऽनुपूर्वम् ।।१।१६१॥ फलस्य जातौ ।।१।१३५ भर्तुतुल्यस्वरम् ।३।१।१६२। अप्राणिपश्चादेः ।३।१।१३६।। __ संख्या समासे ।३।१।१६३। प्राणितूर्याङ्गाणाम् ।।१।१३७। चरणस्य स्थेणोऽद्यतन्यामनुवादे । ॥ तृतीयोऽध्यायः॥ ३।१।१३८ द्वितीयः पादः । अक्लीवेऽध्वर्युक्रतोः ।३।१।१३९। परस्पराऽन्योऽन्येतरेतरस्याम् स्यादे. निकटपाठस्य । ३१११४०। ऽपुंसि ।।२।। नित्यवरस्य ।३।१११४१॥ अमव्ययीभावस्यातोऽपञ्चम्याः । नदीदेशपुरा विलिङ्गानाम् ।३।१।१४२। ३।२।२। पात्र्यशूद्रस्य ।३।१।१४३। वा तृतीयायाः ।।२।३। गवाश्वादिः ।३।११।१४४॥ सप्तम्या वा ।३।।४। न दधिपयआदिः ।।१।१४५। ऋद्धनदीवंश्यस्य ।३।२।५॥ संख्याने ३३१४१४६। अनतो लुप् ।३।२।६। वान्तिके ।३।१।१४७ अव्ययस्य ।३।। प्रथमोक्तं प्राक् ।३।१।१४८) ऐकायें ।३।२।८। राजदन्तादिषु ।३।१।१४९। न नाम्येकस्वरात् खित्युत्तरपदेऽमः । विशेषणं सर्वादिसंख्यं बहुव्रीहौ । ।३।२।९। ३१।१५०। असत्त्वे उसेः ।३।२।१०॥ क्ताः ।।१।१५१॥ ब्राह्मणाच्छंसी ।३।२।११। जातिकालसुखादेर्नवा ।३।१।१५२। ओजोऽञ्जःसहोऽम्भस्तमस्तपसष्टः। आहिताग्न्यादिषु ।३।१।१५३॥ ।३।२।१२। प्रहरणात् ।३।१।१५४ पुञ्जनुषोऽनुजान्धे ।३।२।१३। न सप्तमीन्द्वादिभ्यश्च ।३।१।१५५५। । आत्मनः पूरणे ।३।२।१४। गड्वादियः ।।१।१५६।। मनसश्चाज्ञायिनि ।३।२।१५। प्रियः ।।१।१५७ नाम्नि ३२॥१६॥ कडारादयः कर्मधारये ।३।१।१५८ परात्मभ्यां Dः ।३।२।१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396